पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । देवेति । हे देव खान, पितृनियोगपत्रण पित्राशापरतधमन्त करण यस्य व तथोकमपि । अनियनिश्चयमपील । भवन्त पनि विज्ञापयितु वफन्यायं कथयिन तुमज्ञानामनिवरिना जानपदाना जनपदवासिना प्रस्तीना रीति शैली यस्सा राम -नयोका । पामरसाधारणीयर्थ । भारती मरसती मा मुखरनि । जुस वानस्या- 'स्तीति मुखरो निरन्तरभाषी । नवाबगंम्पो रो वाय' इति रप्रलय । 'दुर्मवे मुम्बरायममुखी' इयगर । सत 'तत्करोति-पति यन्तार । मुसरीकरोति । ज्याधरयतीयथ । अतो विज्ञापयामीवि भाष ॥ सपने बाद्वयपनीय सदाह- रस्त्येतद्वनिपार्यवीर्योटमैटदुर्मवर्गयुक्तमनुपकभोग्यजातमन्थर मन्थरादयतोदावहमस्मदीय राज्यम् । अन्तीति । अनिवार्यवीयाँमटा अबतिकापायपराकमोम्मिदा भंग वीरा योमा अस्मिन्स तबाच्ने यो दुर्गर गिरिदुमन्दगविस्थाननिषदोन बुक सगलम् । दुगैलन दुरोन गम्यते प्रति विमर । सुदुरोरधिवरी र प्रति गमे । इत्यभूत- स्व च राक्षामायणीयलादिति भाव । तथार मनु –'धनुदुर्ग महीदुर्भगन्दर्भ पार्शमैव च । दुर्ग गिरिदुर्ग व समाप्रिल बरोध ॥' इति । तमानुषफननपाधि योग्यनात अपचन्दनादिभोगाबमुनिशेषगनिहोत मग्पर निर्मरम् । परिर्ग- बर्थ । एवगूरसंवोपादेयतादिने मात्र । त्या मन्थराया युष्मदाज्याभिषेक- विधतच्चारण्या वैकेयौदास्या हृदयतोदानह मनोव्याकरम् । एतहिषयने तथा सनविकारादिति भाव । अस्मी मम्म सबन्धि । 'वशीने च' इति यसमझाया वृद्धाच्छ । एतबाज्यम् । अय पेश इख । मति वतवे । अस्तु, प्रस्तुते कि बार- देतदनिदप्रथममपृत परिगृद्य किचिदनुगृह्य परिजनोग्यभा ग्यभाजनममु जनममुश्चन्नेक तालाश देशेऽस्मिन्बिलयनीयानुभाष- मुनिहन्द मन्दाकिनीसदर्शनेन मन्दायमानजननीजनमियोगर्वशश्च तुर्दशदारथकचिता समा समापयतु भवानिति ।। तदिति । है राम, भवान्। इद प्रथम यस तत् इदषषमम्, सर भवधीसनिद- प्रधनम् । सनूतन मेला 1 प्रत वापरो यस्य द्वत्तपो फम्, । पूर्व यदाकदानिद- पीरारानापरिपा नितलादिति मान । एतत्पूर्वी प्रचारमेयाज्य । परिम्य सीख । सबा मम पनम् । नानिलय 1 परिजनस मुलाया नेयमई पदाम्य भानपय तस्य भावन पानम् 1 किमिदीपत् । पूर्वानुषहस्यानईखापिति विनमोक्ति । अनुगः । भूख न नियुग्मेवयं । राया तातावेगाम् । मुनिया बनमाधयेत्येव- रूप पिनयागामलथ । सयममुचनपरिखनन । विस्मयनीय आश्चर्यच्नु मात्र १'रभरणे जमलेय उपसल्यानम् पति कौन 'ममगदुर्गयुत्तान् इति पाक ३'उपदमनिया पति पाठ 'न' इति नाति पनि ५'योग्यभाममन् ति पा- 'तानासन डि पार -- - -