पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ धम्पूरामायणम् । राप सामर्थ या सत्तादश मनिन्द याम्मपस्सिन् । गजातीरलेनासन्तपुण्यक्षेत्र- समिरन्तरमहातपोनिष्ठनिदहामिठिी इत्यथ । एतेन सहवासयोग्यसचिवथा निया साता सूच्यते । अस्मिन्देशे जनपदे । मन्दाकिनीसदर्शनेन हेतुना मन्दायमाना मन्दीभवन्ती जननीजनविरहदुर्दशा मात्र पविलेपजनिविषादो यस स योजन सर । लोकजननीसागमाया इति भाग । एतेन मासुप्पामसन्तपरिनता सूच्यो। दशायेन कथिता चिदिशाबतुर्दशसध्या समा य.सरान्सनापयत्ववादयतु । इत्यनुनायितवानि पूर्वेण सन्ध । सर्वोदामोचिचि प्रार्थनागा चंद् शेपे प्रथम । 'सबमरो मत्सरोऽन्दो हायनोऽवी शरत्सना ' इलमर ॥ तसिनित्य मार्थनाभाजि सपयो प्रयासरयो रामभद्र नियोच्या । मानुर्वाक्याल्कलेनाबूत मे गाय भानप्रकिया नाई तीति ॥ ४५ ॥ तमिमिति । राख्थी ने दम्मिगुह इत्यमनेन प्रकारेण प्रार्थनामाजि प्रायना धुबाते सति रामभर प्रिोत्या प्रियवचनेन । अन्यथा तस्य मनलेश स्वादिति भाव मिलावख्यौ मलास्यासवान् । ताप्रामा निराकृतवानिय । मिति । गानुयायीशिलोगवननात् । अन मातृमय पिनुर्मिदापक्षप्रकाशनायम् । मस्यौना तम् । मुनिमेषधारीलप | में मम गान शरीरम् । शानक्रिया नियो- चितप्रारम् । राजपमिल्थ । प्रहीतुभविष । भाई ही । योग्य म भवतीय) 'गृहीत न परिलनेत' इति न्यागाहीचपारेलागस्याचिनत्यादिति भार । प्रल्यावर साविति पूष सबन्ध । ग्रामिौतम ॥ ततस्तु तदनुरोधेन रोधस्तरोरधलारसुमन्त्रनिम्पितरम्य वायर- पोरातिथ्य समधुपक कमिव मन्दमन्दमरबिन्दवन्यस्पन्दमानम करन्द्रबिन्दुसदोहवाहिनि वाहिनीतरङ्गमरति पाति काननगमगाव- स्था काकुत्स्थस्य प्रेशितुमक्षमायामिष दमामृति चरमे तिरोहिताया- महामधिदेवताया सध्या त्ररमा राम समान्य तस्या रुमूल्भुवि लक्ष्मणकल्पित पर्णतल्पममात् ।। सप्त इति । नव प्रत्याख्यानानन्तर तदनुरोभेन गुग्मुक्तैनन रोषत्वरी । गमानदीतटरहस्य सचिमुसहोस । अधरवादध प्रदेो समग्ने नियन्त्रितरध्ये नियमितरथाचे सति दाशरथ्यो धमल्नणयो । मधुरवा मधुवनादिमधुरपदार्य- मिमित पूग्याना देसद्व्य तेच खर रामपुपम । आतिथ्यमाथिबलकार निति फलोत्प्रेक्षा । अरविन्दा दादजपण्डारस्पन्दमारप्रसान्त मरदमिन्दुसदोह पुष्प- रसशीकरनि रुम्ब बहतीति तथोफे वाहिनीतरामरति गहन्दर मास्ते मन्दमन्द मन्दमकारम् । 'प्रकारे गुणवनस' इति हिमाव । कर्मधारयसद्भावात्सपो उक्त एलॅन' शखमाग्यौरम्पभूपतिरुवा । बाति पसरवि सति । वावें शतृपल्यय । 'पति' इचि पावे पति अपर्वमानै यति । तदा माझास्थस्य श्रीरामस्य । मनववचनमहग तय १ रश्मयो' कति पाठ