पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याफापद्धम् । प्राधान्यादिशबपन्तव्यम् । वामनगमनावल्यामरण्ययानाडुर्दशा प्रक्षितु टमक्षमाया- मराईमामायामिवेत्युत्मा । अहामषिदेवतायाम् । अह पता चरने माभत्यस्ता चरे। 'लस्तत्तु चरमदमामत्' इत्यगर । तिरोहितासामन्तर्हिताया सल्याम् । सूर्येउन गते, तील । रामखरमा पश्विमा सम्यानुपास्य । सायमध्यावन्दन कन्वेसर्फ । तस्या पूर्वतया रामगृनुनी दीक्षा प्रदेशे मान कल्पित रचित पणतल्प पामय माधान । 'तत्पशायादारेषु' इसमर । मभवत्प्रापत् । तत्र विवेपोखष । अन सकर लोकसन्धमनगरधारपिन्दस्पानि भगवान श्रीरामप सुष्मायन्दनाचरण लेने संप्रदायप्रवर्तनाथ नित्सवमनाचाम् । राहुक भगदा नीता -- यवदानादि घटसत्तदेवेतरोनन. 1 म यष्टगाय कुरते मरवनती ॥ इति । अथवा 'अह- रह सध्यामुपाचीत' इत्यादेवकल्पनाभिज्ञस्य समस्त्रधर्मचरगटत्परस्य टीलापिन- हारिन भाराममायुरारोग्यादिसवरय प्रदत्वात्नध्यायन्दन युजमेपैति दृष्टयम् । तया पर महाभारते-"पितामह रितृराष्ट्वा गृति तामुन्सस ह । प्रात साय- मागल सुध्यारण वर्तते । एता सध्या यदात्मानो ये तु दोमुपासते । दीर्घायुषो मविष्यन्ति लोकप पाहुनन्दन ।। इति । रामे विदेहमुतया तरुमूलसश मन्त पुर विशति लक्ष्मजसीधिदल्लम् । निध्याय व नियमितामितराष्पवृष्टि निद्रा निरस्य निपसाद निपादनाथ ॥ ५० ॥ सम इति । रामे विदेहसुनया यदेया । समर्थ । अन सदाषाप्रोगऽपि सदगन्यतायाम् 'प्रयो यूना-'हात सूनादेव प्रयोगारमार्थानायप्रयोगेऽपि 'सह शुक्रेनषाने' इति राहा नवा ! लक्ष्मण एर सोविदा सुची दावारिको यस तव । सोमिनिकृत सरक्षणमिल । चौविदा करिन ' इसमर । मूल क्षा प्रदेश प्रति सज्ञा या तम् । तदूरशिलर्थ । अन्त पुर शुद्धान्त विसति प्रविष्टाति राति । निपादनापो गुहत तथाभूल भूतसमाविन श्रारान नियाय दृष्टा । निमान तु नियान दर्शनलवने जगम्' इसनर । निययितास्तनिवामितवाप टिरविष्टि नाथुमरातो येन स तथोक्त सन् । श्रीगमदुर्दशादर्शन वधि एल पपरोइन इल। मित्रा रिस्य लपला विवार लक्ष्मणमलापतात्पर्वण जानडे ननोपविवानिवर्य । यस नतिम्पारतम् ॥ व्यतीताया विभागामणि मरीचिमालाशारिगि पूवाधर- मूसि विरचितजंदावन्धौ सर सीतया दाशरथी भागीरथीका उम- गच्छताम् । व्यतीतायामिति । निभानयाँ रजन्याम् । विभावरीनपलियौ रटना गागिनी उमी' इचनर । पचानागा प्रभावामा रालाम् । पूपिभिर नभुदयाचरशिपरे । 'टदय पूर्वपा' हलमर 1 टायर्याम्णः सूय पारीचिमातहारी ते प पुनधारिणि । अभ्युदिने रानीबर्ष । दाशरथी रामरमाणौ । विचितो विहितो जाना यन्मो अयममरीचिरीचिमाला' पाइरहदारी पार पात पाठ