पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ चम्पूामायणम् । घटपक्षीरयन साभ्या । सीतया सह मागीरथीकच्छ गातीरमगच्छता :- बन्ती । 'जलपायमनूप स्यात्पुति वच्छलाथाविध ' इसमर ॥ तम राम महरचेता सीतामाचए । वति। न गागीरीकच्छे राम प्रहारचेतास्तदर्शनेनालन्तरातुधान्त कर सन् । बीतामाचा गोबत्य तवाह- मेध्याश्वमार्गपरिमार्गणसंभषस्य दिव्यशैषधि कपिलकोपमहाज्वरस्य । तातानुतर्पणपचेलिमभागधेया भागीरथी भगवती शरण भजाम ॥ ५३॥ मेध्येति । मेय पवित्र । यहा 'प्रमापतिरबमसक्षत यो मेलापाठाते। पादासानायधपतिभ्या धम् हलादि श्रुता दर्शनान्मधशदी यामवचन । यथा 'त्वमेव पितृमेध' इतियत् । 'मैम ऋशिया मेघा' इति विवश्च । दश च में| साधु मैघ्य । 'तत्र साधु' इति यत्प्रत्यय । अथवा मेधाहों मेष्य । 'सबईम हात यावत्यय । स चासावषश्च । अश्वमेधीयाय इत्यर्थ । तस्स गार्गपरिमागणे दरमा ग्वैरणे सभव उत्पतियेस्य तस्य पिलकोपमधज्वरस्य कपिम्मुनिकोधरूपमा मयस्य । दिव्योपथिमसाभारणापपीताम् । तकुमशान्तिपरी मिलथ 1 तथा वातानुतर्पोट. सपूरपितृसतर्पणेन पचेलिम परिमक भागधेय भाग्य अस्त्राणाम् । परोपकाराचर णोपयोगितयैव अगस्थफ्ल्यसभनादिति भाव । पचेलिमेसन कमवरि पालिम- च' इवि रेलिंगप्रत्यय । भगवती पूज्या मानार्थी गझर शरण मनाम प्रामुम । यतोऽलाड महत्तरेण मगीरपेनेन्दारमुषिताश्वमेघी गावाम्यपणसमवे कपिलन छपराधाना पिता स्खलाकापणानतारिता आदि शासपती, तो भागीरथी नव गहियते । तसादग्माक्मपि धरणांगताना कार्यसिमि करिष्यति तद्वचन युत्तनिवेति गान । स्पष्टोन रूपयाचार । परान्ततिलकायप्तम् ।। तदनन्तर राम सान्त्ववचननिधारितसुमन्त्र ससौमिरिमंडलानि प्रार्थयमानया तथा मथिल्या सहगुहेनानीता नावमारोह। तदनम्सरमिति । तदनन्तर भानीरामजन्नानन्तर राम धस्वायन प्रियो तिमिरेव निवारित व पुनरयोध्या तिमाहीति निर्मित गुमन्त्री नश तोफ 1 अन साम्वग्रहण तन्मन से निरासामिसवगन्तव्यम् । सलौमिति मर" स्मण मन् । मानि । 'पुन्नी दशरसम्पाय महायास्य धीमा । विदेश पालय- जेन गो बदगिरक्षित ॥' इत्यादिधीरामायणोककल्याणानीस । प्रायमानया: गाचमामा । 'मावागामभिवाने पार्थना क्थ्यसे ।' इत्यभिधानात् । तया मुतिया मथिज्य मह जनस्या सारम् गृहेन मानीताम् । मूलद्वारा प्रापितामित्यर्थ । नाव सरीमाररोहानिष्किामा "निया नॉलरणिरि 'इलर १ इयर र पार पदमरअपतरशनम्