पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । एवोपाउच भापत्तम् । मारोिधववादिति भाष । 'काशिन्दी सूईतनया यमुना शमनसमात्यमर । वैणदेन वपसन प्रमोइन । 'एडुप तर बोर। हसमर । विस्ताय तीवों । शमो वैराग्यादिना निर्विाचितन्य स एव धन पा से शमघना महर्षवस्त एव जनारतेश समिधानेन सानिध्येन शागत मानवाणि प्रशान्त' बैरान बानि सस्तमत्त्वानि गौदानादिरामसवन्तपस्नेया चरितणान्बोन्याहचर्य-। स्पेच विचित्रमार्यम् । निरदैशल्यशिवालाई मलाई । निनाद नामाचल गौतम मापु ॥ अनुजरचितपणागारहृयाम माध- परभृतगलचञ्चपञ्चमेरश्चितालु। जनकहिल्योगजातसाफेतसौग्य चिरमरमत रामचिन्नकूटस्थलीपु ॥ १२ ॥ अनुमेति । अनुजरचितपणागारदात सोमिनिनिमितपणशालामनोहराम । तथा मायपरमताना मनोविरना गहेपु बुहरे पद्यन्त प्रसन्नो ये पक्षमा स्वरचिशेपास्त्र । 'पि यूजति पटमम् दत्समिरानाच । 'कप्रिय परभुत चोक्लिनिक' इत्यमर । अबिता मनोहामु अघे पूजावान इन इडा- गाम । पिनास स्थलवनिमभूमिप । भान्मद-दलयादिना उनिमाथे कीया. रामो परदियोगनानीतागलादेतो । 'यय चाहनोषापयानसगतियुक्ति' इलामर । बालापन माने यात्रा यलोर थान नपाश रब यस्य में तयोत समिति निदर्शनाल्गर । निर बहुरालमा, अरणतातोडत । 'साकेत स्पाइओच्याया कोरालगनन्दिन्दी तथा' इति शादन ॥ जय मा चनयासनैरम्पादपि नाम राम समात्यदिति प्रत्याशमा परखच सुमन्त्र कानिचिदहानि गुहसकाशे नीत्या नियस्तत प्रतिनितो निवृतोत्सवामयोध्यामासाय निदाशरथिरय सभागत इति शोकातिरेकानुरपोरजनजनितीनाकन्दमन्दीभूतनैमिधोषाद घरध र बाइशरचं घ्याणीनगुस्खमाण प्राणसीत् । अवेति । अब विनमूटभननाना पनवासे केशयि यनताबारे रस्या- गादपि नाम । समग सहवासानुरागाभावेऽपीलपिशम्दा) । नामेति भावना- याम् । काम मयसभार पुत्साभ्युपगमेने दात विश्व । रामो भा समः डाकारयेदित्येचा प्रसत्रिया प्रामालया परतन्द्र पराधीन । राहगावा- बद्ध रूचियर्थ । संगको प्रवराकाशे गृहनिकटे कानिचिनहानि । दिनाणि दिना- १'र' पति पार २ जिन' व रसात् शने पाठ ४'नान तिसिविध 'मत्यानको इनि पाठविशिरथि शाति काति देशीर 'इशी पाइ 'मन' शि भर