पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३१ अयोध्यावाण्टम् । मीयर्थ । तथाच रामायणम्-'तत. सापागन्चे तृतीयेऽनि सारथि' इति । नोवा गरनिवा ततस्तदनन्तर निराग । टाविनम्य कुतो नैरत त पुनरा- हामियागारहित सन् । प्रतिनिद प्रसाऋत्त । निहतोतावाम् । निरागन्दा- प्रत्यय । अयोध्छामासाद्य प्राप्य । निदाशरत्रिशारविरहित पुनरय समागत इति हेतोष बोका विरेको विपादातिशयानलुरविंचवे पोरजनैनित उापादित्तो यो दीनाकद भापोपलेन मबीभूतोऽन्तहितो नेमियोपश्चयधारावनिया दरमादि- साकन्दातिदायोक्ति । 'चक्रधारा प्रत्रिनेनि ' इमर । रथादबल्य । प्राणी- मुखा चलननोनुक्ता प्रागा यम तम् । पुत्रवियोमवेदनासहिष्णुवेनारानगर- वर्ष । दशरस प्राचीन्तवान् । नमे । 'यमरमननाता साच इति राना । चबारादियागनच । 'इट इटि' इति सिचो छन् ।टिं' इति प्रति- घायुधमान । 'भाभ्यामन्यवायेऽपि' इति पत्वम् ॥ एतदनिन निसशो दशरथ कौसल्यामुमिनाभ्या समा बासित, कार्थ प्रयात रामेण कथ कयितः मैघिल्या किंवृत्त सौमित्रिरिति मुहमहरथुकुण्ठित्तकण्ठ सुमन्त्रमन्वयुद्ध । पतदिति । जानेन । मुमचम्प पेपरगाटोकगनेसाथ 1 निमज्ञो विचे तम । गुछित इति यया । अब कोरलासमाभ्याम् । वरचा अनभिमत 'तमा बाभूनस्वादिति भाव । सनाधारित । यथा उस स्थानचौपलालित राणिसय । दशरथ । समग रूप वेन प्रकारेण प्रपात प्रस्थितम् । भावे । नहुन प्रयात रिगिलम 1 ट मैघिल्या वध क्या रीला वनितमुचम् । नगदेन कवित मिमिला । ता सानिजि शिर तव्यापार । अनु- वर्तनात्परो वा ठान बैलर्थ । इत्येव भदुदुर पुन पाप्माया द्विरपि । अधुरण्डितरण्ठो बाप्पारदवचन सन् । मुममन्वयुद्ध अपरछन् । "प्रयोऽनुग- पृ च ' इदमर ॥ सोऽपि राज्ञे व्यजिशपत् । स इति । स समयोऽपि राशे दशरथाय च्यविज्ञापन विज्ञापितवान् ॥ तत्पशरमेवार-- देच, कथं प्रवीमि । फटिनहृवोऽहम् । देवेति 1 हे देव राजन्, क्य उतो मा चीमि वर्षयामि । मत्युतरमिति कोप पुरी । यतोड़ डिनदयो निर्वाचित । भरण्ये राम विहान मुनरागत- कात्तन्य तापमानाक्थनव्यालरत्नरावति भाव । एपमारमान विगिन्ध समावि मननयस कणोत्तरमाह- सेवारसानुगतपौरमनोरथसा दूरे रथस्य च सुतौ तव वर्तमानी। परेका पाठ