पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ चम्पूपमायणम् । भूत्वा निदेवरितुर्नवसौयिदल्ली भागीरथीतटबने पथिकावभूताम् ॥ ५३ ॥ सेवेति । हे देव, तव सुतौं त्वामी रामलक्ष्मणौ सेवारसैन गजमानुरागेगा। नुगता अनुसता ये पीरा पुरवासिनी जनारोगा मनोरमस्वानुवर्तनरंगाभेलपत्र तया रथस्य सन्दनस्य च दूरे विश्राप पर्तमानौ । तममातीरे निदानाना पौराणा निसाएत्याच भनयास्तस्पराणामरसाफ दिगचैन रयेनेति परिपतत्वाचेनि नाव । मागीरथीतदे यदन तर घिदेहवहिन देत्या नवसंविधाने गर्दनम्नी भन्या । तस्परिरक्षणतत्परी सभूयेलर्थ । एतासविदा स्वेद प्रथमत्वानागरकपचोदनाथ लागवल एव्यम् । पन्धान गच्छत इति पथिको । पादय. रेणापति यावत् । 'पर पान् इति पनालय । भूलाम् । अन पूर्ण मनोरथरमयो वल्पात- दोईरीटावनुत्यवाणीपम्पस गम्ममानत्वात्वेगलपटनगोचरा तुम रोगिता । प्रत्जयमे तु पारयोर्नसौपिदरतरूपणानूपमाल्यार इत्यनयोरन्योन्यनरपैश्यात, सरष्टि । वत्त तातहतम् । पत्ताध्यान्तरमयतात्यार- किच, देव त्वत्तनयस कुन्तलमर क्षीर स्वधेनूद्धव सेळ नालमरुन्धतीपतिरभूत्तस्याभिपेकोत्स। सिक्को हन्त स एष मैथिलसुतावाप्पोदकोत्पादकै न्यग्रोधक्षरितर्जटा रचयितु सोनिपादाति ॥ ५४॥ कि चेति । पदयाह-देवेति । हे देव, अरुधदौणतेपीयोऽभिधेकोरा राज्यामिगेनमहोत्सवे तल खतनयन युवाहपुत्रस्य रामख सुन्तलभर चिपुरनिपुर म्बम् । 'विबर कुस्तक्षे चाल' इत्यमर । खनन बस्य या धेनु चामत्त्व सत्तभूतै । बलन्त माध्यरित्यक्ष र समाधीवतम् । तदानी गोशराम पेरस्य शामिहिकात्वादिति भाव । गको नाभूत् । वापत्तिभयादिवि भाव । अरु मिति 'पोसिवचनेष्यसमप' इलामेन बमुन् । 'अल भूपण यतिरिवारणवाचकम्' इसमर । स एष सुन्तलभरो मैथिलसताया सीताया वापोदोत्पादकरधुनोप- तिमिनिपादाहरोहपरिचनातन्यग्रोधक्षरितवदरोरख । 'पपोधो बहुपाइट' बमर, । औरंशशा रचयित प्रथविद् सिच्च आदौउत । हतेति सेदे। अनार धती- पते कामधेनुसीराभिषेनशफत्वेऽपि तरशतलोके सर धेऽसबन्धरुपाविशयोक्ति । तया या कुन्तलारसा तामामणी या व्या इललकारेण तुष्यनि । शाबिडित वृतम् । तस्या विदेहदुहितु पदयोर्नसेषु लाक्षा बिनाप्यरुणिमा सहसा बभूव । तु' इति पाउ