पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । चन्ये पधि नियतमेन सह मजन्त्या वैवर्यमाविरभवन कदापि चक ॥ ५५॥ वस्या इति । नन्वै पानि कान्तारमाग प्रियतमेन भर्ना औरामेण सद बजन्ला मान्छन्तानन्या बिदेवादितपदेला पदमोधरणपोनशिपु रक्षा विनापि । मलद्ध- चदन्याभावेऽपीवयं । 'पृधम्चिना-'इलादिना द्वितीया । अणिना हिलाम् । 'वर्णदृटामिन नवनि कारादिभनिन् । सहया शीघ्र बभूप प्रादुर्बभूव । पन्दोमलवानाचगवारुपयनरम्यन वारेणाविरभूदिलाई । पके मुम्मै तु पदापि दधिषि जन्य कान्तिम नाविरभान डरभूत पूर्ववदेव कामतेलयं । नियतमणहचपिति माव । तच तु भिपि न श्रुतमिति बक्योष । अन लाभारपवारण मिनाप्यरणिपामा रमापतित्थनाहिभाजनासकार तथा कान्तार- सचररुपकारणमविपि चपराजुलतिवचनाहिशेषोक्किलिनयो परसर- नेरपैत्याचष्टि सदा । बसन्टनिलवायतम् ।। सीतापते किमलय परिकल्प्य वस्पं सचाये सत्वदमनाय निशामु रिम् । धन्वी तदधिमजनादिव पुण्यलभ्या- दस्वान पर पनवनि लक्ष्मणोऽभूत् ॥ ५६ ॥ " सीतेति । धन्नो धनुर्धर । वामाशिमादिति । रमनगो वनवमति जन्ता- रमा निशामु सत्रिय सीतागते । कताउनेशस्य श्रीरामपेलाप । सल्ये पर- रूप शया परिरभ्य निर्मान । मुख्श पनामिनि भाव । तथा रापदमनाय । दुएजन्मन्दमवितील । पित्त्वमन्ना तु जन्नुपु' इसमर । हरि प्रचार्य दिनु रादि । धुपल्भ्यानगोपनासादिशापिसेपेरभ्यामपनिभगनाराम बारामत्यानिमटनाचरणसेवाया इति हेत. प्रेमा । अम्बो निनि 1 जान एवंति यावन् । देवबेत गम्यते । एवबार क्षणगाननिशा पमपि च्यामिछनत्ति । सन्न जात । महात्मनानगरप धोनामस्य पारक्षेत्राया देवभूषप्रारमवादिति भाव । जसान इसन अभिवाचा प्रस्तुचरत्वादेश विषयशब्दाधिमूरी थी । स गोरभागिर्व हवन्धादायद्धान् । एव सुमन्त्रनिवेदितयुषचरित्रश्वरमगिरिशिखरजुपि निगमपपुषि योतिपि हृदयल सशोकराल्या कौसल्या समाश्वास्य नरपतिरिरथम- कथयत् । एवमिति । मुत्ता भुमण निवेदित विज्ञापित पुनपी रामरमणयो- अस्नि पापाये यम्य म तपोदर । मुन्नमुखादारिपुतनुप:वृत्तान्त दम् । नस्पतिर्दधारयो निगमरधि प्रर्यातना भोतिपि सूरी चरनगिरिशिखरापि अता- घल्कूटमाजि । सवनडे सीर । हदयदप शोक एज शल्य यापुर्पस्याताम् । १लावास' ति पान