पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायप्यम् । दुरन्तशोमाकान्त ररणामस्थ । शैतन्या रामश्वास्य तस्मोचिौमवतरततार वश्यमारीसारवयवोचत् ।। नयनरमेवार--- पुरा खलु सरयूरोधसि विविधतनिवपिहिनदिवस्पती मृगया। मृत्या कमपि समयमगमम् । पुरेति । पुरा पूर्वमटे । राजधब्द मायालकारे 1 विविधतनिवरून नाना विधाक्षपदोहेन पिहिदिवस्पती आदित्य । सूरवेनयोऽप्यनवादी तरुण यान्त्वातिदायोफि । सरयूरोधाने गरमूनदीतीरे सगयास्पृल्ला परदेन्य फगनि समयम् । भिधिकाल इत्यर्थ । 'रामया अपनाचारवालगिदानामनिद' इत्यमर । माग निरसन सोगे' इति हितीया । अगम अमग्डम् ॥ ग सिमत आह-- तन्त्र, तवेति । तन पारयोधारी ।। तोयादानसगारपुष्फरगननान्त्या तपस्सी मया मिद कश्चन शब्दवेचनविदा पाथ. सरया हरन् । तरिपोजरदन्धयोरखमुर्ति कर्तुं चिति चिन्वतो शापो मध्यपतवानपि सुतमेम्णा प्रपश्येदिति ॥५७॥ '- तोयेति । तोत्रदानेनोपरामहोन सनद सहित पुपर काम यस्य र तपोष्ठी को गर राति भान्या भगेण । 'पुष्पर परिहलाने रायभाषाओं का दलमर । शब्ददेवनदा शब्दानुसारेण यसप्रशामिल गया करव नद्या पाच उदकम् । 'मन्घमुदत पाप ' इत्यनर । हस्पिनर कमादकना सशक सान्कम्धन तपस्वी मुनिपुन सारेण विस प्रत । तत किमत आर- शदिति । जरती जरानी भय तो बगै अन्धौ च तयो । विरागीणा अगापि इलमर । विशेषणयोरपि मिशविशेषण मिशेयभावयक्षायाम् "विशेषध विशेप्प बहुलम्' बर्वि रामारा । भल एवाशुभति पुनम नुस:य म न्तु पितिमभिदीमार सचत्र नि तो पार्ययतो । न चाललावातदोप । 'अनुष्ठानामनयस्य वानप्रस्थल जीर्वत्र । एलमिजल्पापानल प्रविधीयते ।।दति स्मरणात् । यस्य तपखिन मिजोरजापिनो । "पितर मात्रा इलेक्शेष । शापो गयि अपरी पपाच । अगनिता- शनिवदिति भाव । विमिति । भवारस्पनापि सुतम् पुननिहेन गये पियादिति । 'शेषे प्रपन ' या प्रश्रम । शाईनविकीटित वृत्तम् ।। शरपिवलपवी कि बात तत अरह- अह वैश्यस्य शदाया जावस्तसान समयेत् । ग्रह्महत्येति मामुक्त्वा मर्गतो दुर्गतो मुनि ॥ ५८ 'लियवनि वैशालति गृपया पनि पार २' निदाच 'पी 3 इसरया हरण प्रति उ चित,'रति HS