पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । १३५ अमिति नह वेदमस्य वणिज शाम दवातीपानापम् । 'महा तन्नाति- सना' लमर 1 'शा चामहत्पूर्ण जाति ' इन्दुकवान धीम् । जात रण । न तादाश्योऽप्यन्मारप । 'माण झयाम्' इति लालवा । शामिल सौरनु परण इत्यमरश्च । राम्याटमारणान महला न राभवेत् । नौ ग्रहाहवेति भाव । इति मा प्रन्युक्त्वा दुर्गत पासप्रहारदरवणापान्दो गरि खात खात । 'सरव्यय खगनाकानगिनिशानाइलनर । राधा च वीरामायणे-'- हमारा पाप हदमादपनीअनाम् । ग दिनारद रान ना मते मनसो पपा ।। मायामम्मि पाओन इतो जानपदाधिप ॥ इनि तद्वदयं पश्य प्रचासि मृलोरिति स्मृतिपथगतराम पथ निरराम । तविति । उत्तम्मन्नुनिशाकारणापवव निमित गौरम्नरम्य यांची परा गत गान्त। गान सदेह इलेषकरार्ध । इत्युस्वेति शेप । रमतिपथगन लरगोचरो रानो यल्ल स तथोसा संभर । राममनुशोचनील । पिरराम निर्वचनोऽभूत् । क्यतामोऽदिल । 'व्यापारन्यो रम' परस्पदम् ॥ मुनिशापकतोत्पतिविपत्तिानप्रतिक्रिया। ततो दशरथायाशु दिदेश दशमी दशाम् ॥ ५९॥ . मुनीति । तदो विरानाग तर मुनियापनोदरपन वृत्तोपक्तियम्मा या तोफा । गनिमानितलयं । निष्प्रतिक्रिया प्रतिनिधारहिता । उपायसरिरपरिहार्येतर्थ । वित्तिरापन् । पारपाय । दधाना पूरणी दानी 1 'टम्प पूरी टट् इति दद। "नान्नादलादेनद' इति घो मागम । 'दिवाण- इलादिना म् । ला दशमी दरा मरणाव निदेश दरार । रामोपानशापानुमाणमा मनारेल । मन्थावपस्सम्या ग्रामवादिष निर्द। । तत-दहान सदसल्लो जागर पसन्दा रति । हील्लागौम्गादमुन्टीला इस नारा दन ॥ इति पाठपके ] . नामान्तरित्रदिव पर सुमनसा कान्ता न पन्नीकता नाकीर्ण पुरतशामनधर साकेतशाह्याङ्गपाम् । नादिष्य सचिराश्च भूतर परित्राणाय यद्यप्यसो लार्म घोरुपशादगाद्दशरथो नास्था पहन्याहने ॥ ३० ॥ मैति । अा दद्यते पद सांगानुबध्यो । यद्यपि बिचानणे परे: भित्रिदेव खगों नाममा नास्वन्दित ।पा यद्यपि सानसा देवानाम् । 'पुगना पुषमार यो पो देनुपयो पुमान् इनै कन्वी । पन्त र बन्दी- हना गौपाटीटा । शनिरिति फेर । 'प्रपोगमहो पन्चान्' इत्यगर । तथा यपि पुरस्टागनघरिन्दामावरही सारेटवा बापामयोध्यापुरवहिपचरम् । 'नसहिपतिमा गा' इति पा २ नरहन्नरम र रन द कपिद ३ 'नातन रिविन्' इति पाठ ४'नारिय इति पार