पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
10
चम्पूरामायणम् ।


इल्पमर । मधुमायोऽमृतखाविण्यस्तात्त्य पचित्तीना रसाकारोसितशब्दार्थसंघटना विशेषाणाम् । मधुनयेखर 'त्रिया पुवत्-'ग्लादिना पुरकरार । मार्ग पद्धति दर्श- यनीति ताछीमेन क्यानामिति मार्गदर्श । सकलरविषुलगुसरियर्थ । दशेर्पान्तस्ता पछील्म णिनि । महाबासी प्राषिष मपि । 'हपोनिभूतपाप्मानो साधासम्यामिधा- थिन । बेदमदार तत्वज्ञा महषय परिसीर्तिता ।। इत्युफलक्षण प्रापिोधो वाल्मीकि रारगिज योनि कारण यस्य तस्य सन्मपा श्राशया श्रीरामचरित श्याक्रियतामित्येवरूप नियोगेन हेतुना । रानत श्रीरामचरित प्रतीच्या इपी योगदृष्टया । बदर्या फ्ल धदरम् । परेडर। करे हम यददर तेन समान ततुल्यमित्यार्थी उपमा, किशन विशेषच पानि शेषनिहा4 प्रेक्ष्य हो । शुभ वाणा श्रीकृणा च रल्याणरम् । खादु पाउनो गानाष मधुरम् । 'निविष्ठमधुरी खाद इलैमर । पमम्पायन स्वान पणवेनेपन्वयराज्ञा । रामायणमित्यारया यस्य तनथोफम् । 'पूर्वपश सज्ञायामग' इति णत्वम् । उत्तरायणा । काग्य प्रारम्भमरानुतापरोस् । काय पणयतीदि कवि खप कर्म काव्यम् 1 ब्राह्मणादित्याप्यन् । तल्ल पानादिनाङ्कटलाइसो सिराशब्दार्थ- सपटनागरभेवन तु कर्ममानन् । तत्सम रचिराणान् । तया च पौरामायग-रात्र परवति धर्मात्मा तत्सर्व योगमास्थित । पुरा यापन नियुत्त पापावागल यथा ॥' इत्यारभ्य 'घुबशस चारैत चदार भगवान्यपि 'दसम्तम् । मालिनीरचन्-'नमय- ययुतेय माग्निी भोगिरो' दति लक्षणात् ।।  तदनन्तरमत्तान्तमाह--  पन प्रयन्ध प्रयोक के समर्थ इति चिन्तामुपगतवति सति भगवति वाल्मीको।  यनमिति । भगान पारगीरावेन प्रबन्ध रामायगर समेतलाध योकुमध्या- परित पठित बाब पुमान्समर्धाऽधिगरीलेवलप चिन्ता पाचनगुपगत्तवति सति ।  तत कि जातनिखत आह-

पागती मिलितपरस्परोपमा
पनुश्रुतौ श्रुतिमधुरखरान्विती।
पिचक्षणी पिविञ्चनरेन्द्रलक्षणों
युशीलयौ कुशलयनामधारिणौ ॥ ९॥

 उपागताविति । मिहिजा मगता परस्परोपमान्योन्यसाध्य ययोस्ती । यमल- त्वत्परतुन्यरूपापित्य । बहुभुनी वेदवेदाङ्गादिसम्लविद्याविशारदी। शास्त्र थवारी श्रुतम्' इति विश्ध । श्रुतिमधुरेल श्रवणानन्दकोष सरेग शुखारब्धानुर- जनलमणेनाविती । श्राव्याण्ठखरसमजाविरार्थ । स्वरलमणमुचा रागीतरला करें-मुलगत्तरभावी व शब्दोजुरणनात्मक । साइप्रशते श्रोतृपित्त स खर उन्यते ।। इति । विचक्षात शत विचक्षणी विद्वानौ । 'करि युद्' इति न्यासकार । लग फही पाठ