पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्टम्। १३७ सत प्रभाते यसिष्ट्रपचसा सेचिमास्तरद्रोपया निक्षिप्य क्षितिए- तेस्तनु क्षिप्रमेय भरतमकधितरंथस्था पच आनयत्तेति दूतान्के कचेषु प्रेषयामासु । , तत इति । तत परिदेवनानन्तर प्रभाते प्रारा सले राचिवा मन्दिर । मन्त्री धीसविलोमानलमर । पसिष्टस्य जपमा भरतागमनप-स्तवन्टर रण- नियति नियागवचन शिनिपते परेतन्य दशरमन्य देख वलेवर देल्लोण्या तरूपरि- तबाहाम्नुहिन्या शिष्य । उच्नत्यादिना वरूप्पाभावाममिति भाव । 'गी कायसवाहिनी' इलमर । अमचित्तहारपस्या अनेकवितदवारपवान्ता रान्त एर । गन्मया कामियादापतति भाप । भरत क्षिप्रमविलम्बितनेवारयत प्रयत्तेति । यादिश्पत्ति शेष । दूतान् उदेशधारण त्रषु देशेषु प्रेषयामास प्रहितबन्त । 'खासशसे दून 'इत्यमर ॥ तेऽपि जितपचनजवनयोजिससोचितपथास्तुरगपतिपुरे ९ स्वप्न- यमानमानस भरतमभिवन्य गुरनियोग व्यजिज्ञापन् । तेऽपीति । वेऽपि जुनाच जितपवना पनाविवेगा डवगा आपत्रीलाच । 'इतन्य- इसादिक युए। याजिनोमाळे उत्तेचित सोच प्रापित इव या मेगा ते तीचा सन्त । तादृगवेगाश्चात्यक्षितता प्रदीयमानमार्ग मर्य । नुरपपतेरवपने केवयन पुरे पणे इम्पन्न अरिईरवस्थाशचिन्तन दूधनान परिलष्यमान मानस यस्य त ताईस भरटमभिवन्य नमस्य गुरोलपस नियोग झीप्रमागन्तब्यमिवर रामामा न्यविज्ञपन्निशानयानानु । सोऽय मातामहैन युधाजिता चानुभात कतिपयरेव दिननि- मिसपातेन सात साकेतमाससाद । सोऽयमित्ति । सोध्य भरतो मगमहेन मानु पिना के कोन युधाजिता मानुरेन चानुशत कापयरेज दिने विवाहोभि । गातुरम्हनिर्गभनदिनमः- रभ्याम दिन हासप । तया रागाने-'भद्य से राप्तमी राधियुगस्याफयेमन ' इति बनी प्रति भरतवचनम् । अनिमिगसापान नुनितपरम्परया सातर- साभसधन सन् गरेनदयोध्यान सराद प . जतिचक्तिमति पुरैन पदयपुरमयापुरचारपोरवर्गम् । न्यविधात भरत परीतदूत पितृभवन पितृमाननादनूनम् ॥ १२॥ • अतीति । परतत परिधितो भरत । पुराभावमनविकम्य सभापुर दिया 'रति नास्ति चित् २'नरपनि निक्षिप्य विप्रम नि पाऊ 'रनेव' फी पाठ 'जनस्य' हा पाठ ५ सपनान 'दुसादयन्द्र' पति पाठी- 'निदेवान' इति पार अनिन्चसमनलान्ताद' पति पाय "पिटभरने पितृभागनाइन्ने इति पार