पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । 'मयूरो चाहणी ही नौटवष्ठो भुकमुक्' इसभिधानान् । मसूर्यास्तहिरोपिस्माधिति भाष 1 पूर्णोपमालार ॥ तदनु भरतविरतर दिलप्य विलुप्यमानविग्रेक फैकेयीमधयत् । तदन्विति । रानु यीवचनानन्तर भरतविरतर बटुवाल बिलय । पितृ- आपदोन परिदेवन एल्वेसर्थ 1 विछन्यमानो लोप प्राप्नुपन्दिोरो लय रातयोग । पितृमरणयातमनजनवणलाजुद्धिस्फुरन्टया कर्तव्यान्तम्परिचारपिपुर इल । मीनपथपत्र, अवो 11 तदेव विष्णोति- परिषतिपरुषाणा पाप्मना संनिपाता- नहि भवसि चतुणा सा त्वमस्वाकमया । तदिह तनयवत्स सरपिप्यन्ति काम श्रुतिपुटरचितानंस्वा सविनीमकीत ॥ ६६ ॥ परिणतीति । हे पक्षीय, परिणविपरमाणा पर्यनाशानुव पायवाना पाप्म. मागेवविधपापानाम् । 'अत्री पद पुमान्याना' इसपर । मनिपाटाखबारोटो । गा तथाभूता व चतुर्णा श्रीरामदीनामन्मक अम्बा मापन भकासे हि न जायसे पल । ईड पापिटा खमम्गारमम्बा भवितु गाईसीलय । तत्तम्मात्मरणाद, । इन्मिोके तायवा पुरवल खिा। रायामानामेव परिगानसभवादिति भाव । वा शुतिपुटयो श्रोनगोलरची रचिता विहितार्ने पीटा यया सः दयोता स्पा । श्रोतयामलन्तवेदकारिण्या इत्पथ । सीतेचीन माबित्रीमम्य कान्मत्यन्त सररिष्यति । पापाचरेय रिमेतदर नारोन् । यतो दुनिचरापी गूलमभूविक्ष- न्योन्यरामापण वरिष्यन्दीलध । 'सल्पो भापण मिथ 'इसर । 'सगानिराम्य चमी तिमरण, इतिरिचा इनि भगवचनादिनी गाय । अन फेये या निजमानुन- मपदुलामतिमतृत्वम्यारोपादपङ्गवनेद । एतादेश्शेरचनुप्रय माहिंनी ग्रनम् ।। तदनु तन्मुग्वादाकष्टदृष्टिरनुजमिदमवादीत् । तन्विति । तदनु तदा तर तखार यीपदनाशपगारवा इपियस्य राज्योचा । इनापमारकारिता पुरुष विमाननीय जुमपाया तदपगीतचा सनिलय । अनुज यात्रुन प्रतीद बननमपाधीच, अवोचर ॥ नदेश विणोति- विरल मिनवशं दग्धुमानिस ताप जनमनालि फिरल्या हन्त सत्या भवत्याम् । अनुसबनमपापदेवता पूज्यमाना वहति कथमिदानीमाश्रयाशाभिधानम् ॥ १७ ॥ 'मविवन् विपार