पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० चम्पूरामायणम् । अविरलमिति। माझीति मपल्ला पूग्यायाम् । 'माते!तु ' इलाणादेथे समनुप्राय । 'दगितच' इति सीए । सल्ला न्याम् । अग्या यरेन्यामिति के छनोदि । 'मती साप्ची पनिकता' इसमर । पविरम् । याबसानिति यादम्। 'अवेकरम् इति पाठे वैश्यरहित ! भन्नतमिल्वयं । इनाश राय भवन च गम्यते । पधु नाशविक भन्नीर्नु च । आश्रिलाधिष्टाय । धनाना मदत हृदये ताप सतापमाषय च शिरला विक्षिपन्याम् । मतंयन्वा सशमिलाई । यशविनाशमारियावस्था सवामन मगरहेतुत्वादिति भाष । सपनेष्वनुत्तवनम् । प्रातरादिसपननयेऽपीयर्थं । विभक्त्याउल्ययीभाव । सपा मुविनिर्वतमान एज्यमाना देवता । पान इल। इदानी लिनपर आभय कासगमालियन नास्त्यिाश्वाश स इल्यभिषा] नामधेय जल परवि शासति । न बोटम्यमियय । सनि प्रतिपक्षे खनिष्ठाया अनिर्वाहकचदिति भाव 1 'आमाशो वृदा सानु पावोनल' इसपर । हम्त अनन्यान्मायेय प्रन्युति रुपादिदाति खेद इलथ । अनोपगेनम्याधिस्यकथनानोपमानम्प पावसम्पात्रत्राभिधान्यानाक्षेपा- प्रज्ञापारयार । 'यनोपनानम्पाक्षेप रथचन बस्यो । बोपमेयम सोऽन प्रत्तोप स्पादकृति ' इति क्षमा ।। पुनपीदननात सहा सदारणागति दयिनुमिविट्टाममाह- जविरत पितान्त यत्समालोक्य नो रपि समजशतामा मानुरकर बभूव । तदिह तनयशोक सतरेदेशपुना कथय कथमिदानी कोसलेन्द्रस्य पुनी।। ६८ ॥ अचिरसति । अविरताविभिना । मलारपतमिति पापा । तया कपणेन दान्त हन खिज बस । तनी । लव विसष । जादापरचम खत्रापारासत्वेन नि । 'दगो ना सुब्ने वर्षे राणा तनमादिन यन्ती । भालोक्य हटवा । म नु जायन्त नि मा पुनानेपा शताना मातु । अनेनुनबनभ्या अपील । धेनो कामषेनी । गगनम्याा इति शेष । असमथु बभूल । तन्यपाननिवारो कमाइदिनयतील । 'रोदन चाहनधुन इसमर । ततगलात्कारणहे आराम पुने पुसा मा रायोकाना पोसले दम्प पुषी बागल्या । इटामिगेर दानी ननवशोर पुननिराह नितमीम् । अति स्तरमिति भाष । पानोपायेन गरिन् तरिन् अयान । न केनापि नरेदे- देसर्थ । वयं चूहीनि निपादाभिनवचनम् । वह जसपनापि खरगनिवाविन्यपि पानधनुरपि साभावना नजन्यापि पामय केयागसड़माना शोपितयनी । एषभूरार कामया शोचिष्यतीति मिनु दफम्पनिल । तया रामायणम्-'यया पुर्व सहस्रारी सपि शोचति कामधुर । कि पुन बिना राग रोमाया वर्वदिष्यति । 'एषपुरा म साध्वी व पिपर लपा विमान कामपन्यपेक्षगान्धराका 'नितातंग ' इति पाठ' र 'न' की पॉट