पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भयोध्याकाण्डम् । कैसत्याया- कोकसतारणामत्वमा वैमुसन्या मैन रवितलादीपत्तिरलकार । 'एकस्य वस्तुनो गावायत्र वालन्यमा पतेत् । मुल्लन्यायत्त सा सादापत्तिरत- रिया ।।' इति लक्षणात् ॥ अपिथदियममन्त्रे कालयोगानरेन्द्र वरयुगरसनाच्या प्राणवायु तदीयम् । अपनगरममुप्या वर्तन युक्तरूप पितृवनवसुमत्या कापि यस्मीकवस्याम् ॥ १९॥ अमिवादिति । इय वैक्यी अनमी प्रतीयो। नरेन्द्र राशि दपारणे विप- व च । 'नरेन्दो चार्तिके वज्ञि विपवैये व क्थ्यते' इति विश्व काल्योगात काल. पचात् । न विद्यते मन्त्र छपायचिन्तन भुजगस्तम्मनमध यस तलिममन्त्रे । पूर्वमन्त्रउपजापि पत्तियशातदिहीने सतीखर्च । वरयुगनेव रस ताभ्यासदीय नरेन्द्रसन्धिनम् । 'लदायोति च इति सुद्धमज्ञाया 'वृक्षारछ'इनि उपलय । प्रागवावुमपित्रा पीतवती । वयुमापदेशेन नरेन्द्र निहतानात्यर्थे । 'पानाध्या-' पजादिना पिनादेश । अतोऽषया केल्या । नगरादपहल अपनगरम् । अयोधा- नगर रविवर्थ । 'अपपरिअहिरचय पशम्या इसव्यवीभावसमास । 'मय- योभा' इति नपुसकदाम् । वल्मीकवल्या शुनगीनिवासोदितवामप्रचुरायाम् । मामलरव साङ्कम वल्पीर पुनपुसत्म हत्यमर । कापि इस्पाचिस्पिषनरममवा मशागभुमि वसंगमवस्थान युजर प्राशस्लेम सुचम् । 'प्रशसाया रूपम् । रसमाचारेय नगराशिवासनीयेलाष । मन यरयुगे रसनाखरूपपस्कै या गुजगी- खप्रतीते पसाणादेवावनि यावश्वरूपम् 1 यथा पूर्ववक्यालोतरबारमार्थ मति हेनुवादाक्याहतुफ पाब्याडमिलनयोरजाझिमाजेन मकर ॥ पपा निकष्टप्रतिरात्मगुणोचितेगु वशेषु सत्सु यहुघा पिशिताशनानाम् । माकन्दशालिनि चने विषवाटरीष हाहन्त फेकयकुले कथमानिरासीत् ॥ ७० ॥ एपेति । निष्ठमतिनाहिरैषा कैकयी भारमाणोपिये निजदुर्गुणानुगुणेषु पिशिताशनाना यक्षसाना चशेष बहुधा बहुमघरेण सरघु विद्यमाने सत्य । माक- दैश्वती मारवेऽभीषणनिति माकन्दशाली । 'बहुपमाभीक्ष्ण' इति णिनि । तलिन्चन याने विषबारी विषमजरीव । 'बायी मारी समे दलमर । क्या राश घले । सफालीकाप्ये महारावर इलाय । वप इत माविवादिताभूत् । तारयाहाराजकुरेऽस्या दरतिरनुचितेवर्ष 1 टपमा कार । वरान्ततिल्याप्रतम् ।। जननीतिविहीना मे जननीति स घर्मवित् । निरपानिरयाद्रीरो निरयादिष सानुज ॥ ७ ॥ जनमीप्तीतिपारो देयागादिषु यीश भमविद्रमश स भरतो थे मम १३ चरा