पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । जननी माता श्नान्ध नीच्या मर्यादा बिहीनेवि । उक्लेति शेष । सानुन । साधन विसर्थ । निरमाद । रलयोरनेदाचिलयात् । कैकेपीगानिस्वाहा कादिव । 'त्या पारकस्तु नरको निरयो दुर्गति नियाम्' इत्समर । निरमा निरणात् । ने पूर्वादयगतापिदि पावोर्लर । उपमानुप्रासयो सारा त सामान्य समुपैस्य पत्युश्चिताधिरोहणमभिलपती फौसल्या भरत शपथरातर्नियार्थ पसिष्ठादिष्टेन पथा दशरथाय सदा याग शीलाय पायजूफाभिमेत प्रेतात्पर्मकरोत् । तन्नेति । तत्र तम्मिन्समये भरत मामा शमग्निवर्ग सन् रामरेख समी पमानता । बालाया इति शेष । पत्युदंशस्य चितागिरोहणगहममनम- मिळपरती मामयमानाम् । 'गार्ति दिते दया प्रोपिते मलिना कशा । मते नियेन या नारी सा श्री ज्ञेया पवित्रता ॥' इति स्मृला तस्त्र पचिनतापमचादिति भार ।ौसला अपयपते । 'कृता फालानुगा बुद्धिर्मा मस्य पदाचन । सल्ल सध राम श्रेष्ठो यस्यार्गेऽनुमते गढ ॥' इत्यादिश्रीरामायगोधनेशपधरिला । चिपाय पितापिरोणाभिनिरोग्यनिवर्स । वासिम दिई याचाच महर्षिगारिष्टन पयालेष्टिमार्गेण सदा पानीलाय दसराय। मापसोऽश्वमेधाविनायतकर्ता। 'इज्याशीलो पाया ' इसनर । “ग-पदशा मठ' इति यनतेर्गठन्तादूत प्रयाग सस्यापिटामिना खपत्य दहनादिवृत्तसंस्लरमकरोत् । 'गृत प्रेत परामषा इति तयन्ती । तत रिजातमियत वाद- ताते पितृवान करते याच भ्रातपन तथा। भरत प्रार्थयामास प्रालि प्रकृती कृती ॥७२॥ सात इति । कृतमनेन नि ती पल । स्वयर्थ । इयदिभ्यश्च' इती- प्रलय । भरतचा पितरि दशरघे मितवन मशीन याते गते सति । परको वगामिनि मतील) । तथा तेन प्रकारेग वय शास्त्रनम् । श्रीरामाविधित दण्ड- कावनमलर्थ । पाल गन्तु प्राजाल तालि राम् । 'युगतिमाश्य 'इवि रामाम । प्रतीरमायार । 'प्रकवि महजे योनाबमान्ये परवाहमान' इति विक्ष । प्रार्थनागास याचितवान् ॥ तदनन्तरवृत्तानामाह- अथ ताभ्यां सुमित्राकौसल्याभ्यामन्त पुरजनेन च साकमनुनीतो मरतो भवनमममत। अवेति । भरतोऽनुगती मरिचमुमष्यादिगि माथित रान् । ताभ्या मातृदोन १ "तत 'दी पार २ सगुपेस इति नास्ति कविन ३ 'चिनारोहमाग भी पाठ अधिष्तेिन शौ पाठ ५ सना सांगशीलाय गतिमालिशविर ६ मतसयम अपम् एति पाठ भी इति नाहिश पचिर सह भदन' इति पार