पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाणम्। प्रतिद्धाभ्या कौसल्या मिनाभ्याम् । कैप्या अनादराभिभूतत्वरिति भाव । तपा- न्त पुरजनेनानौन रामायरोघर जानेन च साक भजन गृहह्मभजत परिवेश ॥ ___ अथ यथाविधिविहितावदैहिक गमितचतुर्दशदिवस दिवसक- कुलहितेन पुरोहितेन नगरयुद्ध सार्धममाल्या समुपैत्य मुंफूटस्थ मरणाय मार्थयामास । अथेति । अथ गृहप्रवेशानन्तरम् । पिदिमनातकम्य ययाविधि यथाशास्त्रम् । 'यामाहा इसध्ययीभाव । कर्चदेवीजपमानदैहिक परलोचन्त्रियाम् । 'मृतार्थ तदरदान त्रिपु स्यादांचदै हिकम्' इत्यमर । 'उध्वरेहाच' इति वफयाहर । अनु- शतिकारशकांत गरजादुमयपदद्धि । हितमाचरेतमादेहिक यन त तमोफम् । गमिता गीताश्चतुर्दशसरमाका दिवसा न त भरतम् । मा रह वसन्तीमगाया मक्षित । 'अन्यायप' 1 दिवसकरलहितेन पुरोहितेन पसिन तथा नगरे पाहणे ये बन्दा सानयूमा योवृद्धास्तैध सा समुघल समीपमागय मुकुरस्य राज चिस्प वोटरस्य भरण्याय प्राधयानासुनिनन् । भिपिको भूला गुप परिपालपैलानुनीतबन्ड इलय । ननु 'क्षत्रिय पोशाहानि दधि पोदशादी- चसापाप चतुर्दशश्विसमित्युच्चत इति चेत्सलम् । 'क्षनिवख माहेन सप भनिरत शुचि' इलादिभिशेषशानामारेण दशाइनाशीच निरुती दादोऽहनि PH कृतवानिति मन्तव्यम् । चतुर्दशदिलसमिति तु चालवत्यादनिरोध ।तभा च 'रामायणे-'तटो दयाहेऽपि गले पासोचो नृपात्मज । बारशेऽहति समश श्राबवायचारपत् ॥' तथा 'दर प्रभातरानचे दिवसेऽथ चतुर्दश । समेल राजकारो भररा बास्यनगुनन् । चाते । 'तत प्रभातसमये दिवसेऽथ प्रयोदशे । विरलाप महाबाहुर्भरत शोकमूछित ॥ इति त्रयोदशेने भरतप शो विरलेन प्राधयितुमयुरबार 'विसेऽथ अनुदशे' इविश्रीरामायण उक्षम् । मन न गमि- तचतुर्दाशिवसमिलन चतुर्दशस्याम्पको गामितलापबशेऽहासाम । तथाच श्रीरामायणविरोध इति चेत्, तहि सद्यपि विरोधो दुर्वार , तथापि यायपिटपा- भगम्यायन चतुर्दशादरा एव परिणमयितव्यम् । यशा गमित इत्यत्र जमानाव अ.पखये क्रियमा गमितो गम्यमान । नीयमान इति वाघः । चतुर्दशादिवस्रो चेन तमिति चतुर्दशदिवस एव पर्यवस्पति उदा न वोऽमि विरोध इखलमतिप्रमान । ततस्तानियनत सोऽयं प्रत्यवादीत् । तत इति । रात प्रार्थनानन्तर निनदो मुटभरणार्थ निर्वन्ध उर्वतमान- । मायान प्रन्ययादीत आच ॥ वैवाइ- बहुभिरिह क्रिमुक्कैस्त्य कसौमित्रिगृत्ति- मुंफुटमपि वाटेय युप्मदास हि पूया। दिननगरको विपाठ 'मुकुटाभरगाय मरत प्रापयामान' पनि पाड़ - ३ कि 'भवि पाल 'ग' शो पार