पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ घरामायणम्। मम परमवकाश. पर्यशालानुबाट क्वचिदपि विपुलामा नास्ति चेहण्डकायाम् ॥ ३ ॥ बहुभिरिति । दहेदानी बहुभिरने के उरतिभि । भावे क । किम् । किचिदपीस्पर्ष । या कालरावादिति भाव । किनु लमा विस्थ्य र लक्ष्मणस्य प्रत्तिन थीरमककर्यरूप येन स तपोत सम् । मुटमपि महेब बार येयम् । राज्यामित्यमनीवमित्यर्थ । अपिशन्द समावळायाम् । ति । युभ कमाशाय भवतामाहा नियोग पूज्या है माननीया सह । अपरत येत्यर्ष । का हिसावा पिस्तूलाया दण्डकाया कविवचिदपि मम पर्णशालानुरत पर्णशालानिमणानुगुण । ताबमानस्त्यर्थे । स्यकामोऽस्तरं परमत्यन्त नाति चेत् । तथा पहेयमिति सबन्ध । अतो लक्ष्मणलाराम+कर्यतत्परगेप मा भूयते कि मुस्टमरणादरेपेवि शासम् ।। इत्युपाया श्रीरामसेयोत्सुकमना निधनाम । इतीति । दलमैन प्रलोक्ता धोरमसकोत्सुक श्रीरामकौरवांकन मन श्चित यस का तपोत सनिश्वकाम निगान । गृहमादिनि शेष ॥ तम, वति । तत्र तसिन्भरतनिर्गमनसमये ॥ अनुपधि रचपित्वा सत्पथे पामुलत्वं सुजननयनसौत्यमातिफूल्यं च कृत्वा । नरपतिगृहमध्यानर्णमुद्र्णमाना । कुटिलगतिरस्याम्मन्थरा नाम वाया ॥ ७॥ भनुपधीति । अनुपषि अक्पटम् । भगूळनिधि गायन । रियाविशेषणमेहर । 'कपटोमी व्याजदाभोपलव' इत्यमर । सत्पपे श्रीरामामिषेकाचरणरूपसाधनाग । अन्दन या दानामा पन्थासमिचाशे। ऋक् -' इत्यादिना सगाखान्त । पारको दोपा असा गन्तीव पांगुल्य । 'खेरिणी पाला चार इल्पनर । विभापित्वाप्पय । सपा मावतत्त्वम् । घातकरणरूपदोपचरिखवित्यर्थे । 'खतमोपासनस्य' इति पुरानो वजन्य । अन्यत्र पापण । परागा अस्व सम्वीत पामुलणम् । रचयित्वा पक्ट्रमिला राय च । यत एव मुजनन-भौरवाधि संबननेगोरसचविषातम्, अन्वर मुटुइनामा मन पौराएल नेनसम्परिभते प्राति- कूल विरोध चा । उडूर्णमाना परिननमाणा । एकजीन्मत्तवावं, अन्यत्र खगरणाचेति भाय । कुटिलगातयकगति । एक चुम्जत्वाद, मन तास्नत्र- बामपशीटलाचेति भाव । मन्धरा नाम मन्परेति प्रशिद्धा पात्या बातसहति । 'पामादिभ्यो य'इव यत्प्रलग । नरसतिगृहमलाव. राज्यमानारा । पूणे शित उदस्थापितषती । निर्मतात्पर्धं । दोकमणि' इत्येतरण प्रदाहरण 'राम'लीपा २'मन' इति पर 'सुवन' पाठ