पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
11
रालयाण्डम् ।


'असनयो प्रतिरोधी बदल' इ चक्षित रचानावाभाव । विविधानि बहु प्रकाराणि नरेन्द्रलपणान्याजानुबाहुत्यादिराजचिड़ानि ययोता 1 महाराजकुमारत्वान्न- हाभाग्यसूचजयजलमणलक्षिताविरूष । कुशो वश्चति नन बारवंत इति शम्च- गामधारेणो। कुराध गदिमाननारशलवावितन्वयसाविलय । उक्त च कालि- दासेन-दादालवोन्मृष्टगमादो तदासा । रमि कुशवायेव कार त नागत र शीलची गायो । पृषोदरादित्वात्गाधु । उपागला । चिन्तासमकाल्मेव विशिष्यत्पनी मंपिटेली दुशलवा । समीप प्रासादेखः । अव्याक्षेपो भषियन्जा चातिदेहिं सक्षम' इति भाव । अनोशत्तता नाम गुण । तनुफ विद्यानायेन- 'ग्लाविशेषणवागो मन सा स्यादुदत्तता' इति । निरागृत्तम्-'यतुर्पहरिर भिरा अमरलगा' इति क्षत् ॥  एती मुनि परिगृहां खा ऋतिमपाठयत् ।  पताविति । मुनिनननीलो वामांकि । मुनिरक्षण तु-लिवित सनगरवा कामको विवनित । च्यानस्थों निकियो दान्तस्त्रत्वाचनो मुगि ' इति । ए कुसाबां पर शिष्यवेन परिगृह्य झा सकीयःन । 'सो हातामा गनिश निजामी सोनिया बन इलमर । वृति धारामायणारय पम्भमपाठयदया. पानाम । पठेन्ताम् । गतिशुद्धि-' इत्यादिनी कर्तु कर्मयम् ।।  ती पुनरितस्ततो गायमानौ दृष्या राम पाएममा सभवनमानीय नामि परिवृतो निजचरितं गानुमन्याएका  ताविति । इतन्तत । नन तन्त्र प्रवेश हय । गयनानी गानेनैव श्रीरामायण पठन्ती दीपीको कन। पुरन्दो चायालयारे । दृष्ट्वा । राम पदमना रूप- गानसपरितम्या सास्त फाण सन् , खनन निजनन्दिरनानन्य मुखें प्रापप्य शामिल मणादिनि परित परिस्तिो विजचरित जनरित मान गानेन परिक- मन्म न्छ । बन्यमेन पठतरवि निग्रोधितवादितर्ष । 'प्रश्नोऽनुमोग पृच्छा चल्यमर ॥

तत्तश्च ।
तत इति । ततोऽनुजेनानन्दरम् । बाच्छो पत्यनाणकिनामा रापप्यते ॥

छन्दोमयीना निलयस्य वाचामन्ते वसन्ती मुनिपुगवस्य ।
मतौ पुमारी रघुवीरवृत्तं यथानाम गातुमुपाकमेताम् ॥१०॥

छन्दोमयीनामिति । छन्दोमयीनन्नाबादचन्दौनिसाना बाचाम् । निळ-

यस्य । पयामपसनिर्माणचातुरनिकेतनस्वर्य 1 'छन्द पये च बैटे चले विश्व । छन्द दशधाम्मयदि । मुनिपुगवस्त मुनिठप नाभीके । मन्ते बस मावदाचिदी शिष्यो । एतेनानयोरसारिततवनत सून्बो । 'छायान्वदासिनी शिप्पे' दलमर । एती बुमारी मैथिलैया कुशल्य रघुवीरपत्त श्रीरामपरित यथा १'सटिम्' इति पाठ २ 'सह ने पाठ ३ मुकिसत्तास मी पाठ