पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्पूपमायणम् । सोऽयं प्रीतमना मुनिर्भरद्वाजो भरतं जननीजनमपि प्रत्येकमालोक्य सेनामण्याहूय यथोचितमातिश्यमकुरुत्त । स इति । गोज्य मुनिमननशाले मरद्वाज प्रीतमनास्तदागमनरसनुयन्ट, वरण सन् । भरत जननौजनमपि सत्यादिभरतनातृजन च प्रोक विविकामार तोक्य । दयाश्या अनुपसर्प । भेना भरतचमूमप्याट्य यानीयतामिटरोनेवि भरतमाशाप्य । तलमगेनाकारयित्वेल्स । यमोचित यपाहनाविपनहिबिग कारमपुरुष कृतवान् । त:प्रकारमेष वणयति- तथातिथ्य चके भरतरलभाजा तनुभृतां भरद्वाज सोऽयं भृकुटिभटकल्पाखिलसुर । तपस्तम्या घोर दिपि सुमनसस्तत्फलमुजो यथा तेपा तोप क्षणमभिलपेयुर्मुनिकतम् ॥ ७६ ॥ तथेति । भ्रष्या भ्रूभनमात्रेणध हेतुना । ईपदममात भया भरकल्पा । चिराया इति यावत् । 'दसमाशी कल्पन्देश्यदेशीयर ' इति कपषरूप । तेऽखिरमुरा भपिल्देवा यस्य च तधोचा नोक्न प्यत्यासाभ्यन रिपिपलोरि भाप । अत एवं सोऽव भरद्वार । भरतस्य दलमागा चनूचरणाम् । 'मन बि' तजुनदा शरीरिणा तथा तेन प्रकारेज्यतिथ्यमम्पपनानयासोयामाला एकारमानपानायविधिसकार बरे चकार । अतिव्ये 'इति ताइये म्यप्रलप । पप चारेलत आइ-घोर दुकर तपो नतोपवाखादिस्प तया वा समन्से देवा सन्त । अत एव विवि सगे तत्परभनखल तपस फलशुना रम्भासभागा दिफलभोकार पुरुषा मुनिकत भरदान विहित वेपा भरतचनूनराणा सीपनानन्य क्षण क्षणमान स्थानित्यु । क्षणमानमपीपरितोपोऽस्माध समवेयरी हिं ताची भचेमेति मथा मानथुखया नकारेल । सर्वऽपि गदरा मुनिस्तान ध्यासारख मुखादायधिर मुखमनुसभूपुरेल । अम स्वगिणा हस्परितोषणा भिरापणासनम्ऽपि तत्सबन्धोफेरतिमायोक्तिभेद । शिखरिणी वृत्तम् । से स्पैनिकमा यमनमभरान शिरामणी' इस लाणान् ॥ इति तहिन दिनाकरपंतत्र नीषा मुननिवेशेन स विष कूट- बनोदेशमविशन् । दवीति । इलनेग प्रकारेण । शरिन अनिदर्शनादन नियमकल्पम् । श्रीराम- दोन मुश्यानुदिनाध्यमित्व 1 तब भरमागधगे नीला गमयिला । भय मुन्ने निदेशेन भरद्वाजातया सने भरताइमिनट पर्वनय बनोग्र वनप्रणयविरनि प्रविष्टयन्त ॥ 'मुनिमरत तजननीति पाउ रथसाही पाहपना नसा) पति पाठ ४ दिन दिन परत पाठ ५'4' एसी पार