पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । १५७ तब सन्यस्तसन्यस्तत इतो गुहेन सह राममन्विष्यन्दव्यगन्धिना गन्धवहेन धूमगन्धेन च दूरादेव विभाव्यमानमवलमृगगणमहइयरू- पाभिवनदेवताभिरवकीर्यमामावलिकुसुममशेपपिशिताशनपिशाचो- बाटनमन्त्रायमाणलक्ष्मणचापोपधरणसमुचितसामीप्यप्रदेश भूत- । मपरिकल्पितपर्यशालावास्तन्यवैवानसकुटुम्निलियिरीसभूभागमनो- फहशाखावलम्बमानवल्कलाजिनम मेरतरग्निापचितैरभिनवपाच- भरायलरम्परचरपतिपृतनापणकरकिसलन्य विमुक्त घिरले कुसुम- निफररभ्यय॑मानजानकी निवासतरमूलवेदिकमालध्यमाणपढ़कर- मुंकनिषद्मतिधिजनसपर्यापर्युलुकसौमित्रिसमाहतसन्दमूलफलका- लिपतकदेशमविना भूतजनकहिश्चरणनलिनविन्यासमपहसितसा- केतरामणीयक रामाधम भरत ससनममभजत । तति । भरतपन यनोद्देश एवं गन्यम्त सैन्यस्वजानीक सन् । श्रीरागग- नरूपवावील्यनुदमामिदि भाव । तथा रहेन सह महामार्गदेविना विपराधि पेन कशा इन प्रदेश रानमन्निध्यन्मगन् । हुनत इवि हव्यगाज्यादि तह- पोऽन्यात्वीति तथोन रव्यगन्धिना गन्धबहेन वायुना धूमगन्धेन होमवूमसी- रम्येण च दूरादिप्रदेश एवं निभायमानमनुनीयमानम चला निर्भपवेशलादप- रायमाना मृगगणा इरिणादिगा अस्मितम् । अनुश्वरपाभिरन्तर्दितामराभि- पैनदेवदाभियनाभिन्नानिभिर्देवताभिाषायनाणानि विहिप्पमाणानि परिम मानि पूनोपहारपनि चम्मिलम् । वनदेवतानामप्यमानीराधे । 'वषारयो पुनि वाले ' इसमर । अशेषा समत्वा ये शिशिताशना प्रध्यादास्त एवं पिशाना भूपमहविरोपान्तेपामुचारनमान्नवदाचर चाटनानायनापो यो रमणचापपोष समिनियन्कारसच्वास्स ददावर्णनस्य समुचितो योग्य सामीप्यतन प्रान्त- मूमिर्यस्य तम् । निरन्तरल्यमणचापधोपघुमधुमायभानसमीपदेशमिवर्ष । नूतनप रिऋयिता बरामसइदारोन कृटाथन सपादमिनु प्रशन निर्मिटा पर्णशालम्तास वसन्धीने वापल्या चान्त । 'बसे स्वयततरे णिच' इति तरि तम्प्रत्ययो विध । सानवालपोविशेपतषशास्तानस विसपा । यहा ब्रह्मणो नखनाता सामसा । 'ये नसताले पखानसा' इति श्रुते । यदा बिखनममुनिना प्रोफ सूत्रनधिका तन्नागानुसारिणो वैसानसा । नूतनपरिकल्पितपर्णशाल्यवासव्याध ते पंजानराइम्बिनो चानतम्यसामारिकाश्च समिनिसोनिनिदो भागो भूप्रदेशो इस तम् । 'निबिड निनिरीस चल बाट प्रचलते 'वि बजयन्ती । डिज्यि रीसची दावि निशम्दाहिरीराच्यलय । 'निमिटित' इति पा स्पोऽय । भगोक- होमभूमेन' इति पाठ २'अचपकम्प प्रति पाई महत ' इति पाठ

  • 'नीपरिमित 'शति पा५ रानु तरू' इनि पाठ 'साधारचित भम्बर '

पाउ 'सेना' इति पाठ ८ व पत्रकारले पनि पाठ 'साकेता' इति पाठ