पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । हाना वृक्षाणा शापासवलम्यमानानि खसमानानि सस्थानवानि वल्कल्पने पीरब- सनाम्यजिगानि वादिनानि च यत्तिम् । तपामरतस्याम्प कल्पमाता- भ्योऽपचित नैरमिनमपल्लवमनसायलेलिनवाल्कमलमिश्रणव॒रवः । चित्रशिला रकल्माषाबलेताच परे' हलमर । अम्बर चरपते सिगन्मदिखेचराधीपर। स्पेन्द्रस य पृतनागण सैन्यनिग्रहस्तस्य करारूपविगुकै पाणिजश्वविमर- । विररी सान्दै गुमनिार पुष्पनि कुरुम्बैरभ्यय॑माना सुपूज्यमाना जागीदिवास तरुमूल्वेदिका सीतानिकेतनत्रुनाथ प्रसावितर्दिका चम्मिलम् । "स्पादिदर्दिस्तु वैदिक हल्लमर । बालइयमान परिदृश्यमान सहकार्मुकनिपा यसितम् । मत थिजनाना सपर्याया पर्युसुकेन प्रोत्सा हैन सौमित्रिणा समात्तैगनीत कन्दमुत्फ कल्पित रायूद एक्देशो यस तम् । बन्दा पर्नुभूलपिडा मूगाने पाकात इति दिवस ।अविनाभना निरन्तरानात्ता जनहित चरनपिनाविन्यासा जानकी- पादपद्ममुदा यमितम् । अपहनित परिहन्तिाम् । धिकतमिति यावत् । साकेतनम- णीयकमयोप्यापरसौभाग्य येन तम् । 'गोपघातुरूपोत्तम' रामाश्रम। श्रीरागाने बामग्थान परमेय सतोपननितवेगेन सहित यस्मिन्वमगि तयषा मवति या सच अमममजत प्राप। अन साकेतरामणीवपापवितलाचवकोऽपि उसवधधि रतियोफिमेद 1 मथावासं शान्तरकृतसुकतानामसुलम नवाम्भोदश्याम नलिनुनयन चक्कलघरम् । जटाजूटापीई भुजगपतिमोगोषमभुज ददर्श श्रीमन्त विपिनभुनि सीतासहचरम् ।। ७७ ॥ __यथेति । अषाधम्मजनानन्तारै शान्तेरावास मैरनितिनम् । अन्तमुद नामनाचरितपुण्चरमणा जनानामगुलभ दुप्पापम् 1 नवाम्मोपश्याम नीलमेघनाम- लामम् । महिननयन पुण्डरीकाक्षम् । इल्कल्वर बलल्वनधारिणम् । जटाजूट एवापीठ शेखरो यस्य तम् । 'शिसाखापीडशेसरौं' इलमर । भुगपतेरादिशेषस्य भोग नाय स एवोपमा सारश्य यमोस्तै दाइशी भुची यस्य तम् । तायतपी- घरबाटुमिलाई । श्रीमन्त सहजशोभामपनम् । निवर्यगे मनुए। चीतासहचर जानफीसमेत श्रीरान विपिनभुषि कान्तारसनि दर्या । एतादि शिखरिणी वृत्तम् ॥ सतस्तस्पोणन्ते जनक्रयजनाधीनजननां ववन्द वैदेही रसनिकररेखामिव नवाम् । अरण्याना पुण्यात्पदकमठमुद्रापरिचया- योध्यासधीचीमषिकलमवस्था विदधतीम् ॥ ७८ ॥ तव इति । तत श्रीरामदर्शनान्तर तस श्रीयमच्योपान्नै पार्यदेशे नवा नूतमा रजनिकररेला चन्द्रकलामिव धितामिमयुरा । भूलोफगतायाबद्रकाया चामसिबजामोपमा । जनकस राजो समनाधीन यज्ञायत जनन जम्म यस्याताम् ।