पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । हमुखरजन ध्यानसनुत्पन्नाभिसर्ष । अधीनो निन भायत ' इमर । नपा पुण्यासविचारपदकमलमुद्यपरिचयाधिपादपयनिन्याससंस्थानादेतो । अरण्याना विपिनानाम् । 'अटपरगनिपिनम् इलमर । यविका शुद्ध समा तया । अयोध्या- चौमयोप्याचरीम् । तत्मशीनिस । अत एवोरमल घर । अवधा 'दा विपपतीन् । सपादय वाभिवर्धं । पन निजतत्रारतीदायोम्पापुरसमय- चरितादिवि भाव । दयते शतार गितच' हाते गीप् । 'नाभ्यस्ता ' इनि मुममात्र 1 मेदेशी मानवी ववन्दे नमश्चकार । श्रीरामस ददान चौतामाश्य बन्दनमिति नेतचोद्यमुहावनीयाः । श्रीरामापेक्षयापि तपमा परमपतिमाया तलामैनासन्तादरसभवादिदि भाव । सनीचौलम समाचतीदिनाची। "अविक- इलादना किन्प्रत्यय । 'सइस्य राधिपति महशन्दस्य राध्यादेश । 'अनिदिना-' हल्लादिना नकारलौः । 'अच'इल्पकारले 'चौ' इति वर्ष । अब 'दगिलग्न' पति दीप् । उझालनारयो परस्परनरपेयात्समाप्टे ॥ खन सिई यसिनितरहुरयाप विजयते सुमित्रापुत्रत्वादपि जगति रामानुजपदम् । यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदगुजयुम निशीथे मिनि। यदि तमपि साक्षादकत स॥ ७९ ॥ खत सिद्धमिति । इतरत्याप भानन्तरटुप्पापम् । मिदोदरदुहममित्यर्थ । रामानुन इति पद शब्दो यलिम । मुनि नापनत्तत् । सापनमानुननितीन मिनोदरलादपीलय । यसत्यागर्भभूतनामावेऽपीत्सपिशब्दार्थ । सषाले रामा- मुपद बन जिलसाविकाद एवाने मात्र । यता मुमैनाया आपुजारीपदान- सादस्य मिन्नगर्भनन्तनापनेत्र । पुनपारा तु कासल्यागामियादिति भाव । अनापिरखधारपार्थक । नश्वा सुमिनननिन हव । आपुनोपपत्र । पुरकल्प इव । पियमी ज्येष्ट' इति न्यायस्साय प्रतिवादिदि भाव । मुनिनवा आपुत्रति विशेषगनास । तस भावस्तत्त्वात् । अन्यलैनादाला- भाषादिलपिशब्दार्थ । सदा मुनिनानगात्युमि नापुनर बिहा पेल1 पगे कमप्यधिकरणे ध' इति पचनी । अनापिरेवकाराक । सल तिर निसर्गसिश राव, जगार यो दिदयते सय करेंग यतते 1 'पुश्वर्यशो सम्पते' शत न्यायादिति भाव । 'विपराभ्वा 'इलाइननेपदम् । तथा अम्बजयुगमरविन्दयुम्मम् । कर्ने। निसीये- उधराने। अमेराजनितीयो छो' इत्रमर । निन्दि यदि फुल पेत् । यसलक्ष्मपक्ष सुपन्धि पदीयम् । तच तदक्षिा नबुगल ५ सय प्रतिनियुबमान मसात् । भासोपमान किगित्पदनाम इति भाव । एरेन रमस्य गर्यन निशाहिल सूच्य- वे। तहमपामपि भरत सा नादरन प्रत्यक्षीचकार । अपश्यदित्यय 1 करोनेनधि लिच रिवाज गुग ।'पुस्खामा' इघि सर 1 बनामनगर निर्मिदनितीय चाचबपि त उभावनया सचम्ममयनानिसायोनि । तबेदत् 'पुष्प प्रबारोपहित परि लान इला दाइलासकारसर्वसपार पटीनकर ।