पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० चम्पूरामायणम् । तदनन्तर मरूपये पृथुतरप्रीमोमणि वैवात्कृतोपलम्मानम्भोरह वटा सुघासारपूरिताप भूरिताप सतण व कृष्णसार संरभस समुपेत्य पायोनिपत्य चिर वन्दशरथकथा कथयित्वा मैथिली सहिताय सलक्ष्मणाय रामाय शोकमूच्दा प्रायच्छत् । तदनन्तर मिति मिन रान भरत इचि र पदद्वयमध्याहतम्भम् । मदनन्तर श्रीरामचीवालमणदर्शनानन्तरम् । पृथतोऽवन्तबहुलो गोप्मा प्रोप्न ननिल उत्तापो यसिसस्मिन् । सहयतापनगारेणीदार्थ । मपम उपत्यकामाने । निर्जलदेव इति याबार । " -' इत्यादिना समासान्त । देवादारग्यवशाव। 'देव दिष्ट भागधेय भाग्यम् इल्सर । तोपरम्भम् । उपलब्धि राप्तमित्यर्थ । सुभाया भगवस सार इन सार उष्टायो याखा टा पूरिता परिपूर्णाश्च । कतर म । आरो यसिसम् । अन्तमायाय परिमित्वः । - दलादिना समासान्त । मम्मोपद्धता पद्मसरोपिरोपन् । भूरितापी बहुत्तरात्ताप । लत एवं सत्तृष्ण पिपासादर कृष्णगारो हरिणविशेष इनेत्युपमा । भररा सरभस सबैग यथा तया । 'रमतो मेगा पयो 'इलमा । म समुख प्राप्य पादयोपिस चिर रुदन्रोदन कुर्वन्दशरमस्य क्या परक्यानास्पा मार्ग स्थमिला मैयिन्त्रीसाईवान घरमाणाम प रामाय शोक्न या मुच्यतावच्छन् दप्तवार । भरतगुशाहशरथा रक्याना ध्रुला सीताराममा शोको अपुरिसर्थ । मामाघमार इत्यादिना दापी यच्छादेश तत विमिरा आहे- वेलोलइनमेतेया शोकोदन्यत्ति तन्यति । अगस्त्यापितमेतसिन्दसिष्टेनात्मदिना ॥20॥ वेलेसि । एवेषा श्रीरामाना सबन्धिन्यताहान्यूक्ति । शेक उदयानिधे यु- पर्मितसमास । भगस्यायिमिथुपमालियात् । तस्मिन् चोपोइन्दवि दुखसागरे । 'उदन्वानुभी च' इति निपाराचा:साधु । लोहन कूलाविवर्तन भयोदाविकरण च । 'अध्यम्युविकृती बेर काम्मरोपि' इसमर । सम्पति पुति । उ रे सतीत्यर्थ । सामवेदिना आत्नतत्त्वशेन । बोरापनयरोविनेला I पटेन महर्षिणा। अगस्येनेवाचांतमगरआबितम् । कम्मत भवोऽम्भोधिनिच वसिष्टत. श्रीयशोकमरम्भ सम्मितवा निखः । 'कर्तुं क्यद सलोपन्च' इति क्या । 'अल- सार्वघानुकयौदा ' इति वा । ततो भाने क । मालवार ॥ तत प्रतिपय सामनुसया गुरोरमरसरिति विरचितसमुचित मियापत्य प्रगिपत्य राम प्रतिनिवर्तयितु भरत प्रेवर्तत। अमिताज पाट वारा कि पाठ १एरमहसुपा' पाते पाठ ४ "पिल्प पादयोविकार इति पार थानपिनी पाउ ६ पुनःपूर्व शननी वनौपि अज नियत चिरमीत रति कजित 'प्रपर'मा पास 'गगमयमियम्' सति पर प्रायर' वि पाह - - - - - - - - - -..-