पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । तत इति । तदनन्धर सजा चेतना प्रतिपद्य प्राप्य । प्रविप्पा । 'महा नामनि पाप या पोरानामा रविम्भ्यिाम्' इति जिन । रोखल्या पाखिएनिदेशेना- मरसरिति माया विरचितमारचित समुचित क्याम्प तसालोचित या निवा- -गल पिता न तम् । इद भुल महाराज प्रीतो यदयाना पगम् । 'यदल पुरषों पर तददास्तस्य देवता ॥ इति श्रीरामारणोक्षारीया तदानीं सभ वद्भि पदार्थनितितपितृगशीर्थ । राम प्रपिपल नमस्टर भरत प्रतिनिवर्त- रितु बनाक्षात्मत्यापितु प्रावर्तत प्रत्तोऽभूत् । श्रीराम प्रविनिकरीनार्य विज्ञाप दिमपामतेखप ॥ दरम्पचारीय विकृणोति- विफर्तनकुलस्य पदमुकलं गुणगास्य ययुगुणं यशोरूपस्य यद- नुरूपं समाचारमय यत्समुचित प्राचीनभाग्यस्य यद्योग्य तोफगह- गाय वदनई श्रुतस का यत्सद्दर्श नाशमाशय प्रकाशयन्ती भरतो पमा विज्ञापना। विकतनेति । तनानुफूलनिरान्दान्ध भायनमावदेवाय लम् । तथापि चिचाल्यायते--विकर्तनालसार्वज्ञस्म । विकर्तनानानण्ट-लमर । थरारगिति सर्वत्र दार्थ । अनुल समताम् । गुणगणन विद्याबिन- मादियपत्तेदनुगुणमवत्तमः । समोरपस्य प्रदानयकास । 'प्रशसाया रूपप्'। "प्रशसापचनेष' इति समास । यदनुपमम् । रामाचारस्य भम्यगाचारस दत्त - चित न्यायम् । चीनभाग्यस्य पुराताण्वल यद्योग्य युकम् । क्गर्रणाय लोवारवादाय सहनहनयोग्यम् । लोकनिन्दानिकतंच मागिल । धुनस्य शास्त्रम्प यता समाना राबविरुद्धमिसर्थ । 'भुत शास्त्रावनो' इत्सर । सा तार- कप्रकारमैन । विपेचप्रधादात्पुलिङ्गनिर्देश । आधसमभिमायाम् । 'शानय याद- निषाये माननाधारयोरपि' इति विश्व । प्रशासबन्दी प्रयन्ती विहापन्दा प्राथना भरवस्य । नपज्ञायन स्टारका भरतेनेवादी शालेयर्थ । 'कालयोपसग' इति कर्म- प्पणालय । रतरि पप्पया समासे 'उपसोपत्रमा-' इत्यादिना नपुसार पि धियगाधान्यारस्त्रीलिनता । 'जपनोपनमाणान तदादिक्षप्राशनम्' इत्वंगर । महाङ्कीननादिगुणसएननस यया मुत सात्तथा भरतो विपापितमानिवि परि- तीरामप्रतिदिउँमामनन्यसाधारण विज्ञापना गयानिति पर्वम् । १ सा जातमिसत भार- तरक्षण क्षणप्रभाभारलक्ष्मीसमावेशलक्ष्मणि क्षोणीपतिशतधृतो. . सिते मुकरे विघटिताशं सादर प्रधिपत्य मा पादुकाभ्या परिवर्त ३ गोपीवाद पति पार २'राम प्रणिपल्स हादरम्' इति पाः