पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ चम्पूरामायणम् । युपामिति रघुवरचरणी स्वयमेव मार्य प्रतियितुं स्थपिडालशायि- चरण मिव अभार भरतस्योत्तमाम् । ताक्षणमिति । तस्मिन रणे ताक्षणन् । 'अत्यन्तमयोने रिचीया' । क्षण प्रभा घुतिर्यस्या रहा क्षणममा विद्युत्वानद्वरा भङ्गशीला । विचारेवर्थ । मासमिदो घुरन् । तस्या रम्या राज्यनिय समाशस समाप्तलमानि विदे। तथा क्षोपीपतियातेरनेकक्षोणीपविमिर्धत मतदुन्शिा चाक चेति नामावलमत्र रपूर्वकालसमास । तस्मिन् । विशेषणस्येनापि हेयर सूचवे। मुटे कोटीरे विप दिताश खकास्ट्रह मरतस्योत्तमा शिर । सप्तमा शिर ऋषम्' इसमर । मन एष सादर सगौरव पणिपल नमस्कल युरा पाटुवाभ्या भवदीमामा परिवरुन गामलबुरुतम् । महि मे तयतिरेक्षण मुस्टमलशर, इति माव । 'उपर्युपेभ्य करोती भूषणे' इति जुद्ध । करोतेमध्यमपुरुषविवचनम् । इलेव रघुवरचरगी खु नायरपादौ सरमेयोतमागेच प्राय मामिला भनिनायतु नितार्थनामजी- बम् । 'मीक्षाराभ्युपगमप्रतिश्रवसमाषय' इलमर । स्वादले भूतरे मेवे मद यादिवि स्थण्डिलशानी । 'म स्थग्विले अावशाच्छेये स्थण्टिरमा यसो दलमर । "सिण्डिलाच्छसितारे नवे' इति गिनि । तर यचरणमाचरण स्थण्डिल्यायिझरत्र तहमारेवेन्युरप्रेक्ष्य । यथा कश्चिदती खेपदेवताया भावदनुमदमय शयने ब्रतानिय मादितारपणावविएणे, तथा भसासोत्तमाकमपि श्रीरामचरणनिकटे पादादा रूपानुनहपर्यन्त निपल्परतिष्टदियुरप्रेक्षा ॥ ठा श्रीराम प्रिमरोदिला आह- स्वपा मया च कर्तव्य सत्यवाच पितविधि । इति प्रसादिशदामो भारतीमपि भारतीम् ॥ ८॥ स्वयेति । जलवाच सत्यवचनस्य पिगरयस विधि । चतुर्दशावत्सरावाम- कभूपरिपास्नवनवाययोग इत्यर्थ । लया मया च । पुजाभ्यामाचाभ्यामिलध । चाईग्दोजन विधेय । अन्यथा दोपत्मरणादिति भाव इखुवैति शेष । भारती मरतसबम्धिनीमपि मारसी मानावाच राम प्रसाविध पदाण्यातवान्, पुनस पिनाशीलवन्मनुचितमतोऽवश्व मया नियतन धन वतन्यम् , लया च प्रजाप रिपार नतत्परेन भनितव्यमिति निराकृतवानिखः । तापिनयादिगुणसपाय मरतस्यैव प्रार्थना प्रसाख्यातवान् । विमुदायस्पति किं चकव्यास ससप्रतिक्षापार- बापमहमपीलाशिकादाय लय कि तमाह- जून जाबालिभार्थनायामपि व्यायाम्। चनेति । हन तलिनामये || जायालीति । अत्र रामायणम्-'या वासरन्न ! चरणदया बलि पाउ परचरिनु' शी पाठ ३ परिवम्' इति पाठ सतत्पूर्पन 'चयाति कचित् ५ 'कवल्यम्' इति पाय पितुरंच 'शिपाई 'सत्रत अलि बनिर