पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । भरता जानलागोतम । उपाच राम धर्म धदिननिद च ॥ साधु राघव मामते युधिरेत्र निरपग । माकृतस्य वरस्पेव इशयसुद्धेसान्विन ॥ य बस्य पुरषो अन्धु किमा। कम्य चिन् । यदेको जायते जन्नुरेफ या विनाशने ॥ लामा काता पिता चेति राम राज्येत यो नर । मत इति विशेगो नाति मिति पसचिट । दोवतामा झावालनह प्रावाला यालायामपि व्य-शमनार नारा सल्यान् । जागग्विननेऽपि निराष्ट्रा मीत्यथ । मइपरपि वचन नाझीलम् । रिमन्ना यसोसपिशब्दाय । भरतानानीगरमाचयायको वा ।। भरतस्तद्नु प्रार्थ्य लेमे लाभत्रिदा वर । कारस्थपाचकागर महार्घ मुकुटद्वयम् ॥ २॥ भरत रति । तदा नाम रिमाथनान तरम् । लाभविदार्मा पलप्राशिव्यय- हारपरिजनयाम् । निशाना नपशादित्वाविप । घर अष्ट । विराइते गर इत्यमर । भरत प्रार्य 'अधिग्मापादाम्या पारने हेनभक्ति। एते हि सर्वतोप योगक्षेम विधाम्पत इति रागारगोफरील्या वादरिया । नाम्चन्य श्रीरामस्य पारागार महामन्यम् । 'मूल्ने पुनावि वाघ' इत्यमर । मुज्नहर कोटीगुगल में प्रार। हिमतनापाषागहेन रानल मणनेटीरेणेति परिपत्यौवर्ष ना मन्नारामारोतम पाटुमाइन खीरनानिखथ । बमिट ज्येष्ट परित्यय राज्यारि- है परनमश्रमिते मजा दीयपाएकाहयपुरस्सरे राज्य का टम गीतवानिति गाव । मन लाभवितरपदावस विशेषणात्या मुक्काप्तिपावल्यात्पदानहेतुर पायशिमलनार । रेषां जयपदार्थत्वे वायनिकमुदाहृतम्' इति लमणान् । अनन्तरपन्तिमार- स एष सानुज मायादयोध्या भातशासनात् । अटी पिलुसदेशाद्ययौ राम सलक्ष्मण । ८३n ज इति। स एक गरल सानुन रामनल मा भ्रशासनान्ड्रीरामनियोगा- दोप्या भागात प्राप्त । म राम ममण रून् पितृसदेश पितृगासनादददी दमारण्य यया । यथा नीरामश्च पित्रा पारेगारगावेग गरिशा तथा भरतन्य भानशिल्पर्य । एतेन भरसम्म पिनासापेभाति प्रात्राइन गति सून्यते॥ निरमय निनिधान्देशान्भरतो धृतरकर । विपय समुपाश्रित्य विषये निमुनोऽमवत् ॥ ८॥ है.. लिखति । भरतो भृकाल नान् । पौर पर्मिट पारधाराण सरि मम समीचीनत्रधार पगचितमी परिश्तयारल्वमन इस । शिविधानाना- बिया देशात् । भरद्वा धनादिनदेगावगपदाम्बा । रिहर अनिशम्य । तता परीय विषय पोसलामुपाशित विषने रानाई भोगे निमुम्पो छिरायोऽभवन् । 'नपर पति पाठ १४ च. संघ 'रानुपाभिन पाक