पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । विस्तीर्णाक्षविपिनहरिगतिभौतिमरोहै:- दर्भग्राले यसतरचिभि सस्पृह वीक्ष्यमाण । राम प्राप्य प्रतिमहित स्थानमधेर्मय- र्जाहास्य प्रमुदितधिय प्रेमपया सपर्याम् ॥ ८५ ॥ विस्तीति । रामो वीरगतो भीतिपरोहो ममारियो पाते । इरा- बयादिशुनजानिरविरम्भानुमरियर्थ । अन एवं विकागान्याया- बिकारितान्यामि येषा ते । "या व्यगो खाजाप'। तथा दभाया प्राये परततरचिभिरलिहिताहरे । श्रीरामदिम्पतिदर्शनधामसालिनदेहया- त्रामामन्मातकिरदिग्विध । विपिनरिचार-यमुरविशंप सरह सारिष या तथा पीकाममोजोस्परपार सन् । भुति भर पद्ममाप्रमुखानपायगोचरो भगदागीदालधनावोपेन श्रीराम पामारे पदापनालयस्मा पुरत प्राड्डयर्सदिती सनगन्मोइनदिव्याल्वेप्रदर्शनानन्दनि-छेदभयन निमेषरहिनि नाशिटमुगा- दिभिरपि रुविरमय परिहासकान इस । निरधागेकाम विलेनीय, निमुटाये पानिति गाव 1 माला लभाषेन दिन पूनमम रनिनानो महप स्थान प्राप्य- प्रमुदितपिरोऽस्य नहप राबन्दिनी मगपक्ष प्रतिविध गतिथिपूजा जमाह खीस्तवान् । कयातिषिरापाराचरणापरेण, महपिंच यानान्कार संगपित्ता पूना गीतवानिमर्थ । 'पूना नमस्यापचिति रुपबाणा म' इसमर । सवलोकयुज्यम्याच्य भगो रघुनन्दनल महपिज्यल युफमवेशि भाव ॥ दत विस्त आर- सीतामायनसूयाभिधानास पत्नी स्वभूपरितोपयत् । सीतामिति । असूये गांभयानमःख्या यस्मा ग तपोजा तस्स महापरने पनी भार्या सीता धौराभधमनीमपि बनूपः सकीया कारतोषयदमोपपत् । वस्त्रमारल्यादिवान राभावमामारोत्यम् । साधामणे सा भीमावदोषण युक-मति भाष । तवा रामारलन्-'इद मिश्च वर मून्य चञ्चमाभरणानि च । पराग य पपेहि महा च निरेपनम् ।। मया दामिद मीत रान गानादि गोभव इति ।। घण्डनाय घसुधावधूमन पुपद्धरीकांतुहिनस्त्रिया शिपाम । दण्डकारनमवाप राघनश्चण्ठमानुरिब मेघमण्डलम् ॥ ८६॥ इति विदर्भराजविरचिते चम्पूरामायणेऽयोध्याण्ड समाप्त । '... वण्डनायेति । रापयो रघुवोलप आरन वनुभय वार्या। तत्वदरसम्म सीमहाविष्णुचेन भूपति बारात भाव । दसा मन एव पुपरीव गटाम्भोजाम् । 'कुन्दरीक लिलाम्मोजम्' लमर ! हा हिनदिपा हिनकराणाम् । चन्द्रा णामिति सावत् । चन्दवन्टगानिरन्ननभूतानानिलः । अधर्माचरणाप- रत्वेन मन सत्तापकारलाविति माव । न चानेर चन्द्रप्ररूप दौपाय । विशेष्य-