पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
चभूगमायणम् ।


क्रमम् । रूपदेशानुसारेणैवेत्यर्थ । गान गानेन पढिनुमुपागमेशामुपवान्तवन्तो । पादोऽयननयोग सचिनोति । एतेन प्रधानन्तरमैवाविरम्बेन प्रारब्धयानयोर नयो ौरानस भान्योन्य दैववशालयगेबोत्सना प्रातिरिति सूच्यते । इन्द्रौपेन्दामिन- पाइपजातितम् । 'सादिन्दना यदि तो जगी ग । दपेन्द्राला उतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभानों पादा यीमानुपातयत्ता । इति केदारेणोजनात् ॥  उपरमप्रारमेवाह-- __

अस्ति प्रशस्ता जनलोचनानामानन्दसदायिषु कोसलेमु ।
माशासमुत्सारितदानवाना राझामयोभ्येति पुरी रचूणाम् ॥६॥

 बस्तीति । लेबनानामानन्दचदायिषु । रनस्तबस्नुप्तमृद्धत्तया रामजनगय- भानन्दादिल । बोसरेस्तरकोसरेपु जनपरेषु । बहुवचनान्य देशविशेषस्य वज्ञा । पास्ता परयात । आजच समुन्मारिता निरस्ता दानशाषा तेषाम् । चार- शाक्तागामियर्थ । रघुगा खुपशोद्भवाना राशा प्रञ्चानुराकाना तपासाम् । ए- शम्शेन बुशम्दवादपसे सपना । जनबदगुदानामतदानाचा हा गवगवाघु- रामपा पनीलय । नौद्धमशस्या अमौसमयसज्ञा पुरो राजधान्यस्ति । इन्द्र- अनानि । रक्षण गुतम् । 'सधायितु इसपि पाठ । उदातालगार ॥

तामावसशस्थ मुरवन्दितेन
समन्दनेन विहितासनसनिभाग ।
वृन्दारकारिविजये सुरलोकलब्ध-
मन्दारमाल्यमधुवासितवासभूमि ॥ १२ ॥

 तामिति । परलान्यतेन सुरव्येन सपन्दनेने-देण । 'सहान्दनो तुभ्यवदाल- रापगमेषचादन 'इसर । विहित आसन्सविभागो पत्तासाम । इन्दस्यापि मात्र नीय इसघ । तवा गन्दारकारीणा दानवाना विड़ये सपि । दानयेषु पिजितेषु सात्मित्यर्थ । सरलोके बग छम्मान परितोपात्गुरदीयमानद्या प्रासागि मन्दाराला मारण एव माल्पानि गरिजामगरसदोष मधुना पुप्परसेन वासिता मुरमिता वात- भूमिनियासस्थान अस्प रा तयो । भरोकेऽपि खानुदानुभावक इत्यर्थ । 'मधु म पुष्परसे' इलामर । ददारयो राजा खानयोग्यामावसधियति । 'उपान्न- ज्याक्षस' पति मन्त्रम् । राज वर्तमानी लिजमा निर्वाहकतया मुरे पूज्यमानाधिर- काक गाघाचाथियननुव वेबः । अनुपसोडलकार । वसन्नातनायुत्तम् ।।  अथासिपनपत्यतया दुयमानमानसे पुत्रार्थ कतुमश्वमेघ विधातुं मणिमि सम मन्वयमाणे दशरये सुमन्त्र प्रटएममा महरहमेशा- सगतापग्रहनिबहशौण्डस्य विभण्डकसूनोरवश्यमुप्यस्य प्रसादा- प्रभवो भविता फुमरराणमिति सनत्कुमारोदीरित पुरावृत्तमम दशरथाय कथयामास । न इनि पाठ, २'उको पस