पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । अरण्यकाण्डम् । प्रविश्य निपिनं महत्तदन्छ मैथिलीपल्मो महारत समन्वितश्वस्तिनीटशरम्छति । निशाचरदवानलप्रशमन विधातु शरै- श्वचार सशरासन सुरपथे तडित्वानिय ॥१॥ प्रविश्यति । तस्नु पटसनीपात्यनन्तर महायरसमन्धित । अनमेन पराममशालीत्यर्थ । एतेनानिमादित्या कर राशरशिक्षचदशव शून्यते । अन्यन महाबलो वायुन्तन समन्वित । तरिन इत्यर्ष । चलितम्प सुचल्यो गील. लोवीलाबल्य मिलिवियम्य स तत्रोक्त । गनान्यता । एतेनारचन्ता- परिव महाजन्य र सून्यते । मायगवग्भ चापनि श्रीरामो महाविनर विपिन दण्ड धरण्य प्रविश्य पदाणेनारिया । 'शरो दयायदयारे बाचे काडे तृणान्तरे । पार न मारे' इति नानाथरजयाल । निशाचरा पक्षमा दयानर बनवान इवेन्युप मिनस्मा । तडिलानिति सोमान्तिान् । ते प्रशमन बिनासमनुपशमन क विषात व मशरगनो धनधेर मन् । अन्मन सेनाप । मुरपथ आपारे । रमपू- इलादिना समामान्न । डिपोऽन्य सन्नौनि पडित्सानीघ दन । तमो मन कति भतलाया पवार्य (दवार ) भवति । किन भयो मनपो पारम्प कार । पा! मर्द इति भसनायामेरागविरेणापदत्याद नायम् । बचार । विजारेयष । अनोनराधे षानुपानिदोऽयमुपनाकार सर । कन्दिनीलमखन नारशरस दल्नाप्तभवादियमगनोपगैसावादिनन्तगो मशु । अन एतापसिद्धस्वोपनानं बायोगाटुशेखाधुदिनार कारिका सबै बर्गर्यान्त । पपन्दा पूर्व यदि शिवा दत्रोपमैसलम् । पृथ्वीतम् । एभगमुक्तम् । अन श्रीरा- गायनारदरापनापनामपद प्रयुक्लिजगन्तव्यम् । तच 'प्रविश्य तु महारण्यम्' इति । तदनु कैण्डूलबरशुण्डाल रूपोल रूषणविरमितानितपिकपसारपण्ड- निर्यातनिर्यासगन्धानप्यासगन्धान्विधानेरौटुतिगेन्वैरनुमीयमानान- यिनाभूतजलाशयानाधमभागानभितधरतोरातिथ्यशमितमार्गश्रमयो रामलक्ष्मणयोरपान रोष विराधाभिघानो यातुधान । तदन्विति । कांग नत,गुरेखनापनेयाचमोगविशेष । सा एप.मस्तीति कहा । सिमादिकाबू । टास्तुण्टा एका रातीति गुण्डाला "शपिसादातो नति पाउ २'वहरतनपनपडामा'शी पार 'मानानेनाव:- मिप पनि पाट' ४' व 'इति मा ५'गझरतोने 'हदि पाठ ६'मान', 'प्रश्ननिन ' इति पाठ दायरथ्यो' इति पाउला ।', 'सहमा झोप' इति पाङ्ग