पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्पूरामायणम् । समन्यतरणाम शति मत्वर्थी यो लनालय । रेकनापो 'कुटीशनीक्याम्योर इति रप्रसर । इण्डला ये परशुण्डालम्पोला मतेभगठस्थान तेषा कपणेन शपणेन विषमिता विधातीता अमिता असख्याताश्च मिटपा शाखा यस्य तपोध । 'विटए प'चे वि लिलारे सम्भशासयो' इति निश्च 1ो य राजमार सचनतरनिरस्तम्मानिीती निर्मतो निर्यासगन्धी मजाविशेषामोशे येपर ते त्योत्ता गप्पत्ता घान्युन सीरतामोदाम् । अभिभुनामोशनिति नन्गरे । पिदयान । निया समभनिधुरत्वेऽपि पुन स्वाभिमात्मा बहुस्तरगन्धसपनाउन गरिलथ । 'मा तु स्नगर्याधरणा राम्पस्वर' । 'आत्तम भोऽभिभूत स्वान इति शामर सतिगन्धेईयग्गन पिराधानधनुभि । 'गायो गका आमोदे लेटे रामभाव यो' इति विष । अनुगीयमानानन्यूयमानान् । दरारेवनि शेष । ने ट्याश्रमा मचितुराईनित आहुतिगन्मवत्त्वानपतिपनाथमवदिनुमिनिविपरियाणानि: । अपिनाभूता गर्थत प्रतिपना जलवा हा येषु तान् । अनहारिण इत्ययं । आश्रम- भागानभितस्तपोवनाना समतान् । गित परित - इत्यादिना द्वितीश। चरतो सचारपरदोरानेथ्येन मुन्चिविरचितानिश्चिमबारेच 1 अविधेय' इति बासस । शमित शान्ति गमिंटो मानमोऽध्वगमनप्रयुक्तलेदो यौसयो । 'श्रम रोटो रसादे' दक्षिणम् । रामल्याण योनिारय्योर वान मार्मन् । विराध इत्यानपाव नाम यस र तपोतो यानुघानो रामसो ररोध निरद्धवान् । 'माधान पुण्यजनो नमो यातुरवस्ती इल्लनर ॥ स एप रोपभीषणयेयनिशिखभिंगायतसितविविधमृगशशतह दय शतदातनय सीतामपजहार ! व्याजहार च दाशरथी । स इति । शेण राट नामपंग भीपो भनारो गयो यस्य स नोज । रन्या दिवायुद्ध। निशिसशिल्या नितम्यादतसिगानि तानि विविधपावरतमा- यानि शरामुख्यानसिंहादिनाना विधमृगमतारिकम प्रदेशा यस्य स राधोपा सन्, मक्षणार्थ मलमप्रतरिडायनेम्मपनिह इत्ययें । सभा रामायण-नान्सिहाश्च तुरो थ्याचान्दी रो पृषता ददा । सविनाश यसादिम्घ गतस्म में शिरों मरन् ।। अवराज्यानरो शूरे निनन्त माखनम् इति । शतब्दापास्तनय स एष सोज्य निराध । सीवालनहार अपहृतबार । दाशरथी रामरमणे प्रति यानार खनाल । 'व्याधर अपिलपितम्' इल्पमर ॥ न्याहारप्रकारवाह- को युवा युवानी, कुतस्त्पी, चामाचारवत्प्रतिभाति वामाचार । पीर चपुपि, जंटा शिरसि, करे व चण्डकोदण्ड | कायमाऊल्प, कचन करपलताफल्पेयमनपाभरणा तरुणीति । गीपस्थिलोनी' पनि पाठ २ 'खरापनात पति पाई ३त' इति पाठ ४'अदिगगी में इति पाठ - -- - - - -- -