पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५९ अरण्यकाण्डम् । काचिति । सुवानी गरण युजा भर चौ को । कम्गिवशे जाता विजय । कुत दमाद्देशाशगती गरौ । 'अययात्य' । घा गुपयो । 'युप्मदस्मदो पहीर- तुर्धारितीयान्धयोनानाबा' इति वामाडेपा । आचार पत्तिामाचारजनाचारवर 1 प्रतिरम्बाबारबदिति परमात्र । पास्न बो रम्ग सन्ममै चारिश्तेऽपिन' इति शब्दावे । 'टेन छन्य रिया चेति ' पनि वतिपन्न । प्रतिनानि परिस्फुरने । कृत । वपि देहे चार वलम् । सिरसिजदा । वरे च चण्ट प्रकाशमान कोदण्डो पनुस स तओफ । दाय परिदृश्यमान आया जटाल शरबापाविधा रनर पो थप । 'आगल्पों नेपथ्यम्' इसभिधानाट् । कापल्लामा कर दगी । राफलमनोरथपूरणीयथ । "इपदमगातो परमेस्वदेशी पर ' इति क्यप्राय । अग पाभरणा मराभरणमपितेय तरुप्पी हटरी। बचन गि पाराधीनाहवर्पयोरत्नःनिरसन्यादाने भाव । इति प्याजशरैकि सबध ॥ दाशरथिरपि कचित निजान्वयो विराधाके वेपमाना विदेदुहितर विलोक्य सकोप सौमित्रिणा साक रक्षोषक्षसि शिलीमुखाग्निचखान दाशरथिरिति । दाशररि श्रीरामोऽपि वापत उफो निनान्वषो निनवशी येन सरायोक्ता सन् । दनादायभव चादिनिया वविविध , बिरा _ स्पा । परिप्रदेश की याद । देपमानः म सन्नान्द्रतमा पम्पमानित विदेष्टुरेनर - "परमा निलोल । अत एव समोर तापं गामिणा मारणेन सर तो दपर विराधोर स्थरे । शिला शन्य नुगे पेया ते शिनी मुस्खा वाणास्ताहिवमान निखातिनवान् । पनिर्माण रोको विझर पागमिल्यथ । 'धनुषा ज्यागुगपता सहचाणान्मुनोच ह' इति श्रीरामायणे । 'अलिपाणः शि मुस' इत्यमर ।। तत कितनद- विशि विशिन स्मिन्विधाहवरखमणि। सीता विक्षिप्य निक्षेप शूल रक्षो रघूहहे ॥२॥ विशिम इति । विगनृप प्रमर एव वर्म यधुक यम्य तन्मिन् । अगम्मत इलथ । 'तनुत्र नर्म दशनम् इत्समर । अत एव शमिचिराधे विपर मिशिन्। राज्याम्पियर्थ । जात पेरवचनन् । अत एस शिपमुगनिति ग बहुदरनविरोस । विगा, शिग्वा अमानि दम्म रान्निन् । विचित्वरेणु सलिज । रक्षी पिराध । सीता विक्षिप्य विहाय रघूडहे रघुनाने विपये शून् विक्षेप प्रयुयोज । तद शूलमखण्यदवसा शितशिख रघुनायसायक । । --नियतमेष विराधविरोधिना हृदयशूलमपि त्रिदियोकसाम् ॥३॥ तदन्विति । तदत तदनन्तर गुनायकम्य रायको पाग शिविर संदणाय 'विदेररानी पाठ घान' ही पाळरात्पूबर तनही पाठ करि ' इति पान मेक्षिप्य पति पार