पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० चम्पूरामायणम् । बाल विराघप्रयुक्त निशरमासा' शीघ्रमनाइयदरिछनन् । वपा विरामधिरोविनाम् । विराधोपहुनानामिनः । निदिप खग ओर स्थान येषा तेत देवाना नियन नित्यानुस्यूतम् । एपसरस्ययोगव्यवधी । हृदयमा हसनप्पस यन् । बारामनाणसण्डित विराघशल निरीत्ल देवा विजयाला मरणा बभूपुरेल । अ शे करयो पनपोरेल गाडगनियारूपम.म्यादागम्यम्य गम्पनानत्वात्वेवल्यान गोचरा नु वयोगिता । दुलविरचितम् । 'जुनविलम्बिन्नाह नभी भरी शनि सभा ॥ बिर घोऽपि सुधा सरभसमभिपय स्कन्धे निधाय रामलक्ष्मणौ गतिनिरोधापराधपरिहाराय हिमकराहिमकरो प्रस्थे बम्बिम्प इव प्रतस्थे । विराध इति । निराभोऽपि कुवा शल्जग्गजनितकोफेन सरभस रोगम् । 'रभमो वेगङ्गप्रयो' इति विश्व । अभिपसाभ्युपगम्य । गतिरोधपराधपरिहाराय मिनागमनपतिनशरणार्थ रामरममा सन् ! असौरिखथ 1 निवारोप्य हिमागहमा चन्द्रमूदा सम्थे नान्यो । 'प्रम्ब सानुरक्षिाम् इत्यमर । बरन्धारयमाणोलो विना याचत दव मनम् चचाल । 'सनबपविभ्य स' इस्लामपन्नम् । अर पिन्यम्प मेरमाया चन्-सूर्यगतिरोध कालसमवेऽपि प्रधानासभव हु प्रेक्षा । रामस्सर विराप्रबघोयुक्त सौमिनियमभिधे। राम रति । तन तम्मि समये रामो विरासत को हिमापागयुक्त सनद सौमि निमभिन्ध रचाना तयार- यातुन पदवी संपा थातुनश्चास्य लक्ष्मण । यातुकाम तयवेदं पातु काम न हन्यताम् ॥ ८॥ येति । मण, पाव । पुशपर चव-कारण । नौग्नार समापन पदवी मार्ग । बामधिमिपिता पाप । मेवान्य यानो रापताय पदवी। 'बलो यातुरक्षी इजनर । अरत्वेव । विमार-दए रखलया पदव । दनु मामो वन तयानुऊन गन्तुमामम् । 'तु लानननसोरपि' रवि नुनुनी नकारहीन । अलकन ययेउ पानु गन्नु । यायेगा । व हम्यता न पप्पताम् । दुर्गमेऽग्मि- चात्तारमाऽस्मानारयणीपारस्वादन न हान्य दरख । नमस्माभिरमाला- दरमजीवास्तव्यम् । जितु पनिपौवहनेन मुज गत्वानन्तरमा निहन्य । अतो यधेरहमाछा बज । एतेनास्लामन्तबगपति सूज्यते। 'मनसो निर्विकारत र्य सत्सपि हेतु' इति रसिका । बन श्रासनस्प बान्तारगुतमचरे कान्दालीअन्याय नामग्यासन्य रोक्दनप कारणलरभन, समापिरलबार । 'कारणान्तरयोगल्यस्य मुरल सनाधि ' इति सूनम् ॥ परिपूरणामैत्र' इति पर निरनिको शत पार सेय' इस पाठ