पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम्! अपि फवलय माममू विमुञ्चेत्यतिकरण रदतीमधेक्ष्य सीताम् । परमरचयतामुभावतिभ्या पिहिशतभुज भुजभारहीनमेनम् ॥॥ भणीति । भाँग है रारा, का ववल्य भमय । अन् रामलाया बिनुन 'नाकाकीनाम्' पनि नुम् । इयुक्वैति दोष । खापेश्रयापि तयोरसम्तो मातिाप उभरादिति भार । अदिरणमनिरीन सदा रोदन पूर्वाणा सीधा मञ्चेनहा। उसमलमण । सर विरम् । षक्षिपमर बुलन्' दलमर । आउभ्या सदाभ्यामेन पिक्षितभुन नयाद निराधम् । भुजावेन भारलेन रान रहि- मलयताम् अवरताम् । एमग मम्बाहु रामो दक्षिण च विन्डेवेली । तया श्रीरामायन-वन रोदम मानिनि सब यागु भा ह ! रामोऽपि दक्षिण बाट वरणा तब राम ॥ इति । परिपाया तम् । 'अजि मगरेपनी पत्रारी अजि च नना जरमाय पिनाना' इति रुपणन् । तवस्तीक्ष्णतरहरणगचाक्षितवक्षसा रक्षसा न परित्यक्तेपु माणेषु पसनमाविषयपयनमी प्राकमेतामेती तदङ्गमलितरधिरधारासेफेन सननक्षमाग काननक्षमाया रानसशनोचितमवटमतिनिशङ्करम तपादयितुम् । 1-सत इति । ततो भुनन्डाननार तीवणाराहरणेन नटारम्हारेण व रस्त ग्वाशित चिंद्रितम् । 'कति-' इति पर जालमणि छ । सउर स्थल यस तेन तापनि । सविक्स वपो पसारिकदाच वप् । हैन रभवा विरान प्राप्पैषु न परिलमु स सु। तसिन ते सौख । दलाल मपदमा 'मुगुणा' इति समग । एती रामरमा परापमान दरम्यान पयागाचर परानाम काठिन्य या सातवाम् । जसम्मायामि । तथा न्य बिराचस्पारम्पोज- योभ्यो गल्तिरा परिसकन्ला रुधिरधारया रामबाहेन छ मेर भास्त्रलेन खनन क्षमायामवदारणयोग्याया सननननाना कान्तारशिलाम् । 'क्षितिक्षान्लो धागा जु क्षमा राजे हिने निय' इसमर । राममायस्य रामसाप्नम्मोचितनगुम्पम् । 'आइका साहसी मधि' इति नवनारिति भार । राक्षनाना प्रेठान्] नाप्रक्षेपणन्य बनत्वादिनि भाप । तेनेलोफ धीरामायणे श्रीराम पनि- 'रधसा बनगरवागामेप बम सनादन । भर में निधीचाते तेषा का सनातना ॥ इति । तिनिराहन मलम्तविशालम् । 'विवार पृक्ष वद्धिकार भुल महत' इसार । अवर गतम् । 'गनबटो इषि धरनर । उत्पापास्तु रचयित प्राकमेताकुपरान्तयन्तां ॥ साक्षणीय क्षणदाचरोऽपि सजासप्रत्येभिशो रामाप व्यजिगपत् । तत्क्षणमेवेति । तरपणमेव तमिव मणे । गतरनासनय एकनाथ । 'चरपनहरपति पाठ ३ 'पिटमम् इति पाठ' 'यभिः भान' इति पाठ