पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ चम्पूरामायणम् । अजनासयोगे द्वितीया । क्षगदाचरो पिराधोऽपि राजा रेनलार डा पलनिशा पूनानुभूतखत्तान्तपरागश यस्य दसरू रान् । रागाय स्यचिस्पतिशापयामास । निजरत्तान्तमिनि शेष । 'क्रियामणमपि वनज्यम् इति सप्रदानत्वाचनुर्धी ।। त:पारमेन विलोनि-- आत्मनो गन्धर्वकुलसभय रम्भापरिरम्भपारम्भसम्भं तच्यूप कुपितवैववणचा रशोरूपिर्णी शापव्यापदं तस्यास्तथाविधा सान च। आत्मन रति । आरपन सत्येति सर्वर सव' यते । गर्वाणा देवोनि दिशेफणा देवगायबाना जुरे वशे राभवमुपत्तिम् । - रम्भाया वैधवपनुपाया परिरम्भणारम्भतरम्भमारिजनोद्योगमन्त्रन । तथा छुवर्णग रम्भापरिरम्भगा रम्भतरम्भाशनेन कुपित कुदो वैश्रवन उरतेनेच दत्तानतिराणाम् । विषय सोयल नत्रण इति निग्रह | सपनाइयण। विधवनो विभवगरवा दनि प्रस्ताधिश्रमण देश । किनरेशो वैधपण ' इत्यमर । रसोमपिणीम् । राक्षस सावितीमित्यर्थ । शापयापद दरापरूपमराविति च । तन्या पम्याग्दस्त थाविध तादृक्पारन् । नजारावारत-परेल राभेग श्वनप्रक्षेपणरूपमित्स" अनसानमन्त च । व्यतिपदिति सपत्र । दरबद रामायणपदनम्-'अनिवाबाद। पोरा गरियो राणसी नुम् । तानुर्नाम गन्धब गृप्त वेश्रवणन ह ॥ प्रसायगानाथ भया सोजमीभा महायशा । सदा दाशरथी गमस्या अधिपति संयुगे ।। तदा मद्रविगापनो भका खर्भ गमिपाते । पति वेश्यपणे शना रम्भासतमुखाय है। इति । रक्षोवध प्रशत इत्ययमेव शसे- रवर्माय गायकपरं गमितो विराम । नागालयाप पपुरस्य वदितीन श्वने तसिपदिषमहत सराम ॥ ६ ॥ रक्ष इति । रोगको सुलत्तत्तसार अच्न प्रान्ट । रमेणे प्रेम । इत्रि । एदहननमित्यः । गायकसद गधर्वस्थान गमन प्रापितोऽय निराध एव वर्गाय । मर्गौरवानिय राय समन । रालोमा हामु दृष्टः देवा प्रवान्दो पररावध इति जानी युरिन । तपास विरापरख वाम॑नशरीर पर्नु नागालयाय । पाताललोया सिम इवध । 'अधोभुवनपालाल बलिराय रमादरम् । नाग ' इत्यमरः । रोषध प्रवृत्त इति वदेव मत् । भूलोके तु अभियमेवेने भाव । इति । महो। शेष । स राम निपीन प्रहा पण इत तद्विरावा व गाशित क्षिप्तवानिवत्वरक्षा । पातालपर्यन्तसम्भार गते तद्पुनिपातितवानित्यम् ॥ १ पारन्न इघि पाठ २ ' इति पाठ