पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । तदा नामलोकभजनाय पुरहतेन समातस्य भगवत शरभट्ट- स्थाश्रमपद रघुपतिरमजत । तदग्विति । तदनु विरापानानन्तर रघुनि श्रीरामो नारभननाय सी- - अपनेशगर्ने पुरतेने वेग समाहूतस्य । ता तप पनि गम्, अन ख गजे.सा. कारितगजप । समन्नानि मलनभिर मणीयमानिध्यने देण पप समारतरवान्गि तन्य माहात्म्य कधीयमिति भाव । भगका पूज्या सभासदारभानमो गुनेराशगपद तपोवनम्यानममनरा नाप ।। तन, दशशतनपनेऽपि वीक्ष्यमाणे दशरथपुनसिपेविषय जाता। मनसिजशरभ कारिवृत्तेमनसि मुनै शरभगनाममाज ॥ ७ ॥ तति । तन तलिन् ॥ दोति । दामानि नयनानि अव नाम्नागयो कोरका दृश्यमाने सावपि । कल्भ्यवर्णने देखें रालपीलपि पाव । मनलि शिक्षणा गन्नाधबाणाना भन वरोतांति सारिणी त्तवतन पम्प तो सारस । जिनियसपथ । गमारोजन 'मिया पुपर' इजादिना पुरमान । भारताधि नाग भनान तथोकत्व मुने । 'चिरत रान्तरपा फको नादि- जानत 1 यानन्धी प्रयोगशुत्यमूवाचनानुनि ॥ इकरानव शर- बन्नेमनात दरबनुननिपविश्व श्रीराममने-41 पेवते सनना,निखयाम- प्रल, दाम् । चा समुपना । निरतिस्पनिमा निजानन्दसरा मजननपारे- नातस्य भगवन श्रीरामय भननानन्द विहाय सर्गरम निमपि भीतष्पनि, अतस्तसेश कृत्वा परीश्मागनिमानीती मेषितवानिरर्थ । खत एवेन्द्रवानग बसपाधि श्रीरामभजनमस्स मुफमिनि मैल । पुष्पिताना ग्रनम् ॥ स मुनिराधम काकुत्स्सनातिथ्येन समाराध्य तत्सानिध्यामुया मन्त्रपूतामा तिमिवात्मतनु उतनूपमापी तनूनपाति पातपित्या शाश्वत पद समाथितवान् । सरति । सगुने तरमा । आश्नमे विलीचाधान्यन् । निभाग्नशा दाधम प्रयागनमिवध । 'गपि ग्य' इति मन्याय । परम परमाबो- अवनी में श्रीराननानिध्यात नगरेन रामराय सम्मसूजानिमा । नम्प भारा- पारस सानिध्यात् । राजिधानेन दा पविन मापद जितसरीर मन्द्रेण चित - सामादिना मधलादन पूरा पविताना तिना-यातिनिशुपमा । अननुग्मन्द- मा रल तलिन् । जाज्वच्यमान इत्यथ । नाति पानपनि । जानमा- सनूनपान दलमर । पानविवा निहाय । शयन पद नाच्थान सनाधिन राम् । गुत्तोऽभूरिया | STमा का अरे द्रव्य धोतव्यो गन्तब्यो निदिध्यातिनव्य' रवादयुला परमा मगधीरानदर्शनच मोक्षस्नु चान्मृप्रियुक्तवति भार । 'उच र 'आतिम्' इति पाठ र 'भात्ननतनु रने पा