पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूपमायणम् । दशोचनियाचा प्रसाख्यानभिपाइन । आल्नान घातपयन मनाशनाम्बुभि । पति वचनाच्छरगनस्य व्याय एवाप्निवेश इति मन्तव्यम् ।। ततस्तीक्ष्णतपस सुतीक्ष्णस्य निदेशेन देशात्तस्मादुचलित सटिलन निधिपानसभावितजीवनाभावशङ्कया शरणाश्चमणाय लम्ममाननीलाना मुटफलमस देहारहेन नानानोकहनिवहेन पिहितामोगमगस्त्यान राम ससचामासमाद । बकथयन मैधिलीम् । वत इति । शत शरमनमोक्षानन्दर रामसीक्षण निशिश तपो मलोपनामादित्प यम्प तथोक्तम्प भुती णम्प गुनेनदेशेनाज्ञया । एतेन मुद्रीणसीनमपि कृतमिहल मन्वितम् । रामाशा सतीपणानगप्रदेशात् 'पचमी विभो' इति पञ्चमः । वपरीत प्रमिान गन् । सलिननिधिपानेन रामुमचमनेन सावित्रा प्रतिपणा या नावनागीय गदा जीवनसोद ग्य। विकाआयति गम्यते । शमवशद्वाऽभारोभा राया हेतुना। धरणाथवाव । शरण गन्तमिलन । एम्मान सम्मान पन्नीलाम्बुददम्य नीरसे पनि राम् । तदिति सदेहावहेन सशकप्रदेन नानानो रहनिल नानाविधान पिसिलामोमगानादिनये विस्तारम् । 'अष्टि भागरिरहोपगशप्शेरपसर्गयो' इलपेर गरलोप । 'अपिवानतिरीवा पित्रानानट्यदनानि च' इत्यमा । अगत्यमुनेर म, गसक्रममासमाद प्राप॥ अकथयदिति । मंश्चिती प्रलम्पयाका । ननोविनेगा। माग्न्यानिश रावतुमारज्यवानिति मात्र । अनानो हनिपटनिशिधनीलाम्बरमा हवलोहोक्षणारसदहोजावनी निर्मिना जाखिम्पोटयोनि सर परदे:शब्दम्य प्रान्तिपरत्येक प्रान्तिमन्दपार प्रति वित्र । कानप्रकारमेवार चनुभि - तमेहमाचमपई सरसोरहाक्षि सत्याविहीनमहिमेकनिकेतनस्य । भती समस्तसरिता फुपितस्य यस्य हस्तारविन्द मकरन्दशामवाप ॥ ८॥ तत्यष्यादिना । है राहाक्षि पनपने गविहिन इतपरिइश्यमा गरविहीननहिम्वनिवेतनस्वागणनीयमाहान्नमा यानि यग्य तय मुनेरथमपदना अनस्थानम् । यत्तदोनित्यजब भात्ताछन्दम्य पच्छन्दापेलाबानाद.—गमस्तगरिन्य मत समुर पुषितस्म कुपस्प वरून मुगेरनरचय हग्न एमारमिन्दर मारदरा पुष्प राजस्थामवार । ईहरूबाहाम्पसपन्नोऽयमुनरिनि भाव । पल्सर । तथा परि रिने निरन्तेऽनरिनिउनससहस्साधेपतम्यनादविपने पोऽस्तर । आधारापर पोरानुत्पादेऽपित मा' इति एमपन् । पमहडिलमारनम् ॥ - - - २ नोन' वि पाठ २ 'विदेशात्' इसी पाठ ३'राम सग पनि नाति अनि सरनी हाक्षा' ति पार - -