पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । इह समदगजेन्द्रन्पस्तहस्तातिभाय- त्यधि नियमितशाच सल्लकीवृक्ष पप । अमिनथति निकाम सगतोच्छ्रायद्वानि- मुनिवरकरपाता सविन्ध्यादिमुद्राम् ॥९॥ इति । इहासिम्यानमम समदजेन्द्र मदनधनवान न्यस्तो विध- मार्थ पन्बभनगा या निष्क्षिप्तो कोइलो निगट समाविमारो भारतिशम ससा तो । नियमिराशाखो शुभयान । अन एव नियमत्वम्न वगना प्राय उपायहानिरोधसभनो यस्य स तपोक । अष्ट धाय उदाष । घनतेगो पसर्गय मनोपहरादयस्य । "त्रिणीभुवोऽनुपरागें' इति नियमान । एकोऽय गरिहालमान 1 समाचार प्रभवेति बिशेपम्ममास । गभरपार वषविशेप । अन गुलशदल्य समान्यवाचकलाम पानरस्य नाम इवंदिर पन्धिती पजभश्या तु सुनही मुरभीरसा । महेरणा 'दुरुनी की झामिनीति च ॥' एसार । 'उनी साङ्गनात बदविलयुश्च । अग्निवम्मागरस्यम्य महामन घरपाटाइन निश्मनाइदो । भुप्तव्यमबदस नमान्दमुन्न परेपाटीममिन रति नाटगजरोति । प्रस्नयतीसर्प । एतन्शुनिनियनिताच ध्यात्रिगुवान्चगामेतन्मुपा श्रमाय मुफमिति भाव । पुग है मेरला प्रवर्धमान सूर्यगामदिरोयिन वयानल जिया परितोऽगरल सहस्तेन नियमिशानिति पाराणिपी क्या। थानाभिनयले सारस्यपगन्नादुनमः । सब. मुन्नायितन तत्पी मुन्नमिति सादृश्य- स्वापेक्षादचभगाभवन्धरूपो निदर्शनाल्यार इसनयो सराष्टि । माठिनापूरम् ॥ तैरिसन्महापघधिया बदन विगाय निर्मन्तुमक्षमतया जरे झुद्धि । घन्यैर्ग रजनरा पिशितारानेभ्यो वातापिदानवदशामुपदेशयन्तिः ॥ २० ॥ तसिलिति । गिनाश्नमेनानिलिमापनामानो महामा सर्पविशेषा । बार । स स्यादनगरे' इसमर । महापयपिया महामार्ग शी भ्रान्स अत एष प्रान्तिमदार । वदन निनवनवहर विनमय प्रविश्य । निर्णना पुनदा- गन्तुनक्षम याममयतया । मुफ्तन्नाशित भाय । बरे वृक्षिपोगो नियतमान- नभवेन्नर पिनिगरानन्य व्यावन्य । पारापिकानपदा वातापिनामक- • दागवावग्थामुपदेशमन्युपा कारयन्ति । उपमा । उपपूचिन्तार। पूर्य- मोय महात्मनोऽजस्वलोदरे वातापिनामा दानव एलमेघ परिलजीण. भूत । अनो पुग्नामि रतनाचरणेन भवितव्यनिति बोधयन्तीत्यर्थ । भगोकार्थरावधेऽपि तत्पपपरपनादतिशयोकिनेर । स च पूर्वोकतान्तिमदा साततत्वात्सकोर्पते । १ "विनमेन' १५चरा असिन्' इति ।