पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
13
बालकाण्डम् ।


 अथेति । अधानन्तरमम्मिन्दशरथेऽनपजतयाऽपुवठया दूधमान परितप्यमाने मानन्न यस्य शलिन् । 'म पु वन्य लोकोऽस्ति तत्समें पदावो बिटु' इति, 'अपुनस्थ गनिनाति' इति श्रुतिस्मृम्भिारम् । 'लू परितापे' इति धातो पर शानन् । अत एव पुनासो दरवागना हाते पुनास्तदथम् । पुनलभाषमिव । अबन सह नित्वममानो मौलिकताच पाया । अश्वमेध कनुमन्यमेषयाग हिचान गर्नु माधनि राम सचिर साब मात्रमाणे विचारसमाये सति । तदा गुमन्न कुट जमारतो मन्त्रिप्रवर का। आदेशराष्ट्र सगन पासो योजनहो रिप्रति- बन्ध । 'अवे ग्रहो वर्पप्रतिनन्धे' इखप्पलन । 'हिर निधारोऽमहावग्रहो रामी समर । रास्य निरहे निवर्तने शारडम्य कस्य । निग्रहानप्रहसनपस्वजय । 'सप्तमौ वा ' इति समास विभण्डमनोचिगणवार सानपुनल मायजम्य मह प्रसादापदमाहान् । 'प्रभागार' इति पाठे' मामान् । अयास निषित कुमाराणा पुनामा पभा उत्पत्तिभनिता भविष्यति । अनग्रती इर् । दरष पति शेष । इलेव रामलुगारेण परापरविदा प्रहमानपत्रमोदरित प्रानभाषा पचित पुराहत पूपित्तान्तनम दशर नाय कामास । पूर्व मिश्लाइसारथ्येन ब्रह्मममा गतसन भूलीराजप्रासत पर गुटेन रानत्तुमारेण मल्यविदा कवितस्य दश वरना- तब भगति ग्थितत्वापानीमेत म निवेदयामासेलर्थ ॥  सोऽपि मुमनपचनाच्दान्ताधि शान्ताकुटुम्पिन सबन्धिन मुनि मानीय चसिमाविष्टम वमेधावर सरयूरोयसि विधाय तन पुत्रीया- मिष्टिं विधिवत्कर्तुमारभत ।  सति । तदारयोऽधि मुमयप पचनालाक्पा शत शन गार माधि पुनाभावातम्मनोव्यथा यस स तभोक रान् । 'पुस्थानिमानसी पपा' इयगर । शान्ता नामानदेशचीश्वरम्य पुत्री रोमपादनानाखनवा पा सम्बिन कुटुम्बवन्तन् । शान्ता मानिमिलय । अमरनियारजनन्तर पारितोनिकता निनिकाया यान्नादिति माव । अत एन मबन्धिन बन्धुम् । रोमपादन दवारभरप च सौहार्दनबन्धसोदरचाकम्य नियमानत्वावति भाव । मुन मननशी- रगयामानीच । खयमेवेगि शेप । बतिष्ठेन निजलगुल्यादिएपविरामध मेभावर तरबिसि सत्वात्यनदीतीरे । 'कूल रोवश्व तीर च' इत्यमर 1 निभाच विचित्रोधितक मेण कुचा तत्र सरयूरो वक्षेत्र, न खश्चनेचे । 'नहि पमणि पर्यारम्भ' पनि शानिधान । इनाणामिय पीया ताम् । पुनोत्पादन- हेतुगिरूः । दात व्यय । दार्टि याग पुनसामेष्ट विधिनविष्याईन् । पाशामित्यर्थ । 'तदईम इन्ध पतिप्रलय । कर्तुमारभतोपारमत ।  तदा हविग्रहरणाय धरणी कसावतरणा सबै गीर्वाणगणा- गौतमवषमुस्खाश्चतुर्मुखाय दशमुसमतापनीप्मोप्मससोपणमावेय यात पार २ 'गीकान्त पाउ 'शमा पनि पाठ ४ प्रतापाल' शते पार ५'झोपणन्' परि पार