पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । बन श्रीरामायणाचनम- अगहल्योऽपि तथा दैव प्रार्थितोऽय महर्षिभि । अनुभूय कित श्राद्धे मक्षित स महासर ॥ इति । वसन्ततिलकाराम् ।। अमर्यान्तरमपि विद्यत इत्यार- किंच, चुटुंकगतसमुद्रासादने कुम्भयोने रितरकरनिरस्ता मक्षिकोत्साररीत्या । गगनगतिविहीना ये घना पल्बलान्ते विपिनमहिपतेपै केवल ते वलन्ते ॥ ११ ॥ फिचेति । चुलकेति। ये घना मेघायुद्धागतरामुद्गस्य दक्षिणारतलस्थमागर सास्यादने । पाननगम इलर्थ । मक्षिीमारीलला मक्षिकानिराकरणप्रक्रिया पुम्गयोनेरगरुत्वस । 'अगस्य कुम्भरूगर' इलमर । इतररेण सव्यहरोन निरखा निराहना । जाला इनि शेष । ते घना गगनगावविहीना निरादराजन तात्यादगार्गसुचरपसामयिरहिता रान्त । पल्ललते पसरोमध्ये । 'वेशन्त पच वात्परार' इलमर । विपिनमहिपवररण्यड़तायभूनियमि परनयन्त वलन्ते सचलन्दे । बम्पमाहेश्याजेन परिलठातील्लथं । अन वेश्याग्दैन महिपवन पहरा विशिष्टपनवप्रतिपादन/गापहनोत्प्रेष्ठा व्यायामयोगादम्या । मारिनीतम् ।। एष विपिन बिलोकनविस्मितमलिस्तटसनिकटमासाद्य राम शिष्य प्रवेशित सफललोफवन्द्यमान चरणारविन्दमधिन्दसमवमिव वृन्दारकैमुनिवृन्दार फैश्च परियुत कोपटुकार निरहकाराय नावाय भुजगभावपिताय देतभुजगभावाय सगगतिनिरोधकेल्यवैपुल्ययो तुरवगाहमहावगयोविन्ध्यशैलसिन्धुराजयोगांधतागाधतातस्करकरी- दरमुररजातवेदोविरचित्तवातापिदानवावलेपलोप लोपामुद्रापल्ला सकलसरिजल्लभनि ओपीफरणबाइब चाडवप्रशस्तमपास्तसमस्ताश मप्युपगतदक्षिणाश पंकतानसन्मानमपि कुम्भजन्मानं भगवन्तम गस्त्यमपश्यन् । पवमिति । एवमुकप्रकारेण विपिनपिलेश्नेन योगदानेन रिसिता विषय प्राप्ता मातेस्य र तमोको रामस्तस्यागास मुनेस्टनिष्ट पर्णशास्यम्वर्णम् । 'पर्णशारोटेनसियाम्' इत्खनर । आसाद्य । लिप्यन्यन्तवानमि श्रोग- मोऽय मुनिसव नागझिरया सनागनग्नस्से निवेदयनिवधि मणयानमेन सुगये, निवेद्य तदमला पुनरागनैरियर्थ । प्रशिगो मुनिरानीप प्रापिट सन् । समान -- - -- - ३. 'वत्र ति पाठ २'चुठक पनि पाठ भरविन्दममिव इशारकी पाठ ४ पद्गुनहगाव मलीनिरोध' इति पाठ ५' व 'दति पाठ १ सजााबानो जिनवागाति पाठ 'पशी धन नाशाणश्वर पाङ