पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । रोकेनाशेषनानेन ल्यमाने गरिसरमाण चरपारमिते पादपी यम्य तम् । रोकस्नु भुवने जने इसमर । उन्दादेवराया निन्दार निमुख्यध परित परिनेति । राजनेतन्यचिल्लधं । वारक देवतानि पुस या देवता खियाम्', दारी रपिमुख्या' इत्युमपना यार । अन एकादीन्दसार ब्रह्मायमिप स्थित मित्युपमा । तया बोपहुकारेण निरोपजनितारेग निर्गतोऽमारो यग्य ती । भुजम्मान पाचौविटभावेन वृषिमयावलिमा नहुपाच ययादिननसाम रक्षे पत्तो सुनवभाष राल येन तसी । 'भुननो विरामयो' इत्युभवताभिधानात् । धुरा फिल नहुपो राना कुदचित्पु-यवशात्माशेर खा माम तर रान् चौदारपाय यानमविश्य गधन्सातकार सर्प सति भगद तनाक्षिप्य पोपटुवारपारिता तेन स भवति शाम इति पाराणिमा का ध्यान से गन्तीति सगा पक्षिय- सेषामधि गतिनिरोधै गमगलतियधे वन्य रान) वेपन्य दिलब ययोस्तयोपुर- बगाह दुषानश महानन महागाननमगाधनल च ययोलहो । 'बने सदिएकानने' इत्युभमत्रायमर । विध्यौलत पुरानमोनियाभर मगरओ सनन्धिन्दी ये गाय- तागाधते होगाम्भीर्य तयोग्नरूरमवलोप करोदर को इग्न उतर शिम यस्य तथोत्ताम् । परदरनियामतविन बचालुम्निनिॉहासमुद्रस्वात्रते भाव । असाधारणमामध्यानिकेशमिश । अन विन्भ्यम्प साधना सगुदम्पागाधतेति च -धारममन्वयजनस्पन पसगुप्तो पारारयोडरमार । तथोपरजातनदमा जाकरा- गिना विरतितो निदिनो वातापिहानगावगपो चारा, पिनामर गनपगनिवारण येन त तोक्तम् । 'अवहेपतु गो रयापने दाऽपि च इति निध । लोपामुनाया पभ पितम् । 'मनावरपिरोष लोपामना मधमिणी' इत्यमर । 'पभो पवित ऽध्यते इति विश्च । सालगनोपान रारदा नदीना परम पत्ते रामुद्रम्पस दिगोपापरणे निरपशेगदापारने शासन घश्वानलम् । पूर्व निगोदरस्य कामयेव नम्,इवानी लाहोति न पोनरस्तम् । अन मुनी पावसापकम् । तेन प्रतिश परवानल्स्वतन्योपामि रलवरपरस्त मन्यते । यायप्रशस्त मायणोत. मा । 'वाउदो जवानल', 'अथमोऽयी शिनारामतन्मदेववाडया' इति चामर । अपास्तसमन्गश निरन्ताशेपतृगमयुपगनदक्षिणाश प्राणाम्पदन्यादितृप्पन्निते घरोध, अधिष्ठितपाम् पदिशामिति परिताराविरोधाभाराशर । 'अामा दिगनिन् नियो' इत्युभयनापिनयन्ती। उप च प्रमाण्डपुरापोगस्यो दक्षिणामाशा मधिल नभनि थिन । वरनम्बालगनो योनी विन्यबादापिगईन ॥' इति । तपा पूर्वपदान सुरसायन जन्म पस्य तम् । सम्लधर्मगनिनेनगाहतारतमा महानुभाव- मिलष । पभाषनमन्मानमिति च प्रनी पते। राधापि पुम्भजमान शुदाम्भोग- चामेति विरोध । नवीदर्शनास मनावरणतेनस कुम्मे जिजिप्तल्यास करनेनारा वस्तुगजा परितारापूर्ववदचार । मायाम्मे तावदोत्पत्तिस्थान प्रयोगा- मिति भाव । भगाना पहुणेश्वर्यता समगस्लमपश्यम् । 'करते पुपमै प', 'एवतानोन मतिरेश्चमकायनावमि' इति चामर ॥