पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । तत धीराम निकादिरगाह--- प्रमामिपाकी तमला निहीं ब्राह्मी दधान नियमेन लक्ष्मीम् । तपोनिधि शार्यनिधि प्रसन्न स्वनाम सफीयं ननाम राम ॥१२॥ प्रभामिति । आमसपानधनी प्रभा वैशिनिय रामसारशान्तनितमोहानाम- धातराना ब गिरी विश्वासारिणीम् । "क्तुंवम इति' इति मणि पष्ठी । हामी कमी जमातेको नियमेन नैयलेन निष्टापारतडणः सम्मेलशादागन्तुम्साधनविभाग ममनिकोपेण दा हेलना । दधान भारयन्तम् । "निचाच सतम नियमागतमा मम्' इत्यमर । तमसो तातोपानादिमाहितमेवाशनस्पस्य निधि निधानमगरम्य शीर्ष निधिर्महालौनसपन्न ।प्रभो निर्मलान्त ररण इति च । विशेषणद्येग शनिग्रहशिष्टाह अहसामथ्माफि । राम खनाम सकौवं नगाम । 'श्रीरामगौट भी अभियावर पति निजनागोबाराय नमशकारेलथ । ज्वारसा नमस्कार तथा पास्त्राचादिति भाव । 'अगितावात्पर नियोज्यनामभिवाश्यन् । अनागाधि ६ नाम परिकीतयेन ॥ दाने मजुरमारना । अब संघीयपमा । नमुपजाति ॥ तत परमर्पण महर्षिणा मणीताभिराशीम सह मुरवासमशरा- सन सरसिजासनात्र सौनामण तूणीरयुग्म रस्ममयकोश पर प्रतिशुदा सदाझया गोडाघरीर निकटप्रकटिता पक्षपटीमसेवत । तत इति । ततो नमहारानन्दारम् । राम इलावाटार । परमहषः । समात्परः ब्राम्गोऽयं धीरामो महसनापदेशेनागल्य सय प्रयोऽभूतनमत्कारमादित्युपश्चा मन्दानम्नुन्दिान्त करणेनेवर्थ । महर्षिनागस्पेन । प्रीतामि सपनर्पिचा तरू चमनीला राम्पत्याच विरचिानिरासौमि सहापरिर्वाद सालम् । रागिशरा साकणचापम । रारतनत्र सायम् । पुनाम्ग इद गौत्रामणोन्त्र पार म्माश्यसात्रयुगाम् । तथा सामयीय हिरवा पिधान सह य प्रतिराम खोइन । 'पोशोपी मुले सानिधाश्यांवदिग्पयो 'समर । तदारया तसागरलय निदेशेन गोदावस्लिटनिटे सैध समीपे प्ररित परिक्षाम् । पमाना पटाना सनारार' पधारी ताम् । गुगलक्षितम्बात्तदारस्यया प्रख्यात सानियाधमनितार्थ । भसेवन वासभमभरा। पवाटीन्सर सहिताय-'इत्यादिना स्पाम । 'सल्या! दिए 'दति बिगुलशा । 'अपारन्तोत्तरपदी द्विग नियमिष्ट ' इति लोका । 'द्वियोइति डीपू तष विस्तृतपक्षद्वन्द्रमप्यप्रसिझेन्द्र शीर्यावस्थापत्ययं कृतापरोक्ष मिव सायं महामहीधक ग्रनराजमनाक्षीत् ॥ तति । तत्र पनवव्या धीरामो विस्तृत विशाल पक्षार गरघुम्म यत्य सम्। प्रपथ पधि पाठ 'प्रगृति पाठ ३'माटिगा शाल पार ४ 'भमत पन्द्रीय प्रति पाठ ५' भस्मयाच पनि पाठ