पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । पक्ष पागलायमापनलाभात' इति यादव । साप्रतिद्वन्दनावेदलानप्रतिमा टम् । जादेवारमिसव । अनार्या पधाया महाशार्षमर्यादामा प्रत्ययमपी. नम् ।लकोत्तरशासीमानसिकं । 'प्रयोऽधीतपयशानविधासहेतुपु' स. गर । 'मानिनीयोग्यालयम्' ही पाटेऽपनि वारा निरूपनाया साथ- स्वाथा प्रलय स्तमपरोनपरोन्नता येन व प्रलक्ष ताश्य पार किन स्थितमित्यु- पमा । 'गहराइसाक्ष्य' इसार । धरनीति महीन । मूलनिमुजादि स्वालायय । यथाह नामन-ही-दो मूलनिभुजादा तथा पपीनाद' ही। महानिकर मानतमन्निभम् । पदममाी कप खः । भाणा रानान गधराज जहण । 'राजाह साँसम्म इति च । अभाविपापा । रोईटि विदिदि ॥ पानन हीनजलमन्धिमपास्य नून मैनाक एप मुनिमाश्रयतीति जाताम् । शद्वामिमा रघुपते कधितात्मषश- स्वचातमित्रमहमित्यदरजटात्रु ।। १३ ।। पानेनेति । एषोऽन भेनार पर्वत । गिडवानिर्देपोऽन्त या प्रन्त्रीमान लाविपच गन्तव्यम् । पानेन गुनिस्मारया हेतुना हीनजल जलरहिनम् ।

  • घरायमितप । जथ्य समुहमपाग्य सत्वा 1 पूर्व पधन्दोचनपुरदरभयात्तत्र

निजीपमानवादिनि मार । यथार गनिदान -'मना गम्भोनिनिहसौर यम्' इति । मुनिमगर नम् । आभयलनुमति । खाजयभवारिण सल्लाभषणीय वादिति माव । नूनकि जापाम । इलेवारण, जादामुपहानिया एपदे श्रीरानम्म शन निगम् । 'मान विताययो' शनि शाश्वद । जान बथितात्मयको दिन साया कालपाडातम्यादयम्य महावन तनयोऽन शेतीगर्भगमन सपानेखन इमानुपपर्णताना वयतान्त सन् । ह बतातम्य दशरपल्स नि सहन् । "मैन मुहदि मिनीशी पिच । इयुबत्लेनि दोष । अहरपरिहारपान न श्रीराम- गुजासदेहरहिराममायापिलध । गा रामाययम्-'जी पुत्री विनतु बन्ने उरण एव च । तम्माचागोऽहमपात्भपातिय ममानत । जता रिति मा विधि श्वेमी पुनमरिकम पनि । अन्न पपिरामलायान्मही नये नदायुपि मैनास्त्रेती दयागस्य च तेन परिदतवानश्चया रादल्शिर । अत्र रामाशम्दम्य भ्रान्ठि परत्वे अन्तिमदलगर । स चोदोपत्राशन समीठे । दाततिकमाउत्तम् ॥ समस्तु दशरथमिच त पश्यन् काश्यपसभूत सपातेरनुजमनुजर- चितपर्णशाल पञ्चवट्या कचित्काल गमयामास। राम इति । रामतु रानोऽपि काश्यपराभूतन् । कायापनमः । रापाते- खन त परसुप दशरथमिव पापन्धिनराविमुद्रत्वानमा बहुगन्यमान सन् । शासनसनत रवि पाठ