पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । १७३ दिवाभीतनात दिवा महनि भयशीरम्प जूनिकरत्यापि । 'विदान्ध बौदियो शूक' इलमर । अनविभस्वर । मन्दसारालाीपाद्यपर सूरों यस्मिना । मेघर्तिभयेषु कृन' इति सचि 'अघिन- इत्यादिना मुमागम । चकोरनिकर- सापि चनिदरूपाविपक्षिविशेषनिवहस्यामि । 'चकोरवन्द्रिपाची' इसभिधानात् । अनविशेषकरो नदारापरतेन मन्दादिमचारीपत्तृतिकर सुधारश्चन्द्रो अस्सिन्स । 'क्षेपविजनदेव' इति लचि मुनागग । कादम्पकदम्बस्यापि कलह नितम्ब- स्थापि । 'कादम्न मल्हम स्पात् समर । बनति निकरा पमोगमहन्या- दीपप्रियजनता पनलारा सराति यन्निन्म । प्रियबरेलन पूर्वकम्पनन्नयमुना- गमी । तथा करयुगलय हलयुग्मन मस्तिक सखियापर यदिवेशविशेपो व्यसा सस्थापक्शाशिवायन्तदूपी यो वन्ध सकृत शीतयाधानिवतक्यसनरम्बा राधाच्छादनामाचादुरति विरचितो येन स्थिोका । शीतषाधशा व्यसाहस्ता- महादितोरस्माल इत्यर्थ । उस गावस्तता तया हेतुना । नीहाराता तुहिनोपनमा या दाक्षा भीतिस्तया । 'पाडा वितभययो' इति याइव । ददनामद हसन गोरायन्त रसन्द्रनिडा । 'गुप पानिछपणियनिय आय' इलायमसर । दन्ता एव वीणा वळकी वायविदोष । खनित्रयम्पयन बननशीलवादान्त निरन्तर गो दन्तवीगायापारचलतापदियाविशेपस्तेन पयागाधर पटाया पन्न मानापरोतया हेतुना सानिमाया पांखवाधान्यः पिशाचिकायाध निररणागता 'निराकर्तुम् । उचाटायनुचे यत्र । निपुण समर्थ माननप मनोधारण वन्नामति बेयु होता । अविरलपुर'कपाला सादरोनावपन्न स्वतित यस्तम् । सामादितमिति पावरा कलेवर शरीर यन्त्र उत्तया हेतुना। राकचेन दयाउन्न विधिना प्रमग वितणे दत योगकम्बल द्वनहरूमरम्मल तेन इत्यारस पिरचितासगोपन मिप स्थिती- त्युतमे लाणा लिसणा समष्टिं । निशामदन्त मिशाचरपतत्पर दुर्गटार्ग परिदसमूहम् । 'दरिद्रो दुगतोऽपि स 'इखार । निज किया । 'कास्य करणा धुण पञ्चमर । कमालीलपसनस्या कलीते कमा रगी । जोआयच्यलय । 'रानी पमा स्त पद्या भारा घोहसिना' इसमर । नारोविनती न दृष्टवती । परणारटा. क्षमीक्षणेन तल भन्यता नपादिनवतील । ननस नशम्य नुप्रैनि समास । अषश आलोलिनस्टी र भत्रविलाई । अभिवतीपरोपयुज्यनानोऽप्यत्ति' इति भा-पवारवचनास्वन्ती ते घर पूर्णचायोगा सज्ञा। दी गति शेप । ती कम न्यये । तस्या कनवामियर्थ । 'कुधमुहेाभूशाना प प्रति होर' त्रि चतुर्थी । सामय से मारने उप्रेक्षा । सपरको सतपयल, समारनाया प। 'पन नाहनमायो', 'कोरोझी कुचरे सपिधानेऽघिविष्ययो'मी विधा- । तस्या र सीन कमललगान्त्रि । पदावामतामरस तिबाचपोरदम् । ' रहतामणम् हसनर । राद्विना यन्यि वमयन् । तनम्भाया स्मरणया प्रतीका रसार पेन तदीयावायतमरगनतीकथनात्प्रसनीवारफर । तपम्- बनिन प्रतिरक्षा पढीपारे सदुपहरे । यस्तरीयानरस्कार प्रजनीक तदुच्यते ॥' इति । स चोको प्रेक्षीजी वितेते सफर । सपरयोदशमिति कैपस्नु विशेष । तथा