पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ चम्पूरामायणम् । गमगीन मतान एयर । 'मतनो गजी नाग मरोवारण मरी' इत्यमर । तल्प करपुपरेण हसाप्रेगोस्थित उतिक्षातो पपीकरनिको जलबिन्नुसंदोहलदा कारेखदरे । इति रुपक्सकीनाम्योःप्रेशागम्या । 'पुष महिलाले पानभाण्ड भुने जरे इलमर । मन गुरशम्देशच करपतीते पुन करग्रहण करलदाई- बतखादिपाययम् । अतिपरपस्मरभरतापेनात्यन्तछोरमन्मथमाणहतसज्वरेण मनार सता यद्गनमैदाना तस्याला शरीर तस्मान्यवन्त्यक्षवमाणो सेदो धर्मान्म गणस्तत्सदक्षतलारीरिप्रेक्षा । अभूतोषमा । गगमस्यााखेश्योर निकासा दिलुत 'प्रात् राहने अस' इति जसादेश । अमूर्तस्य गगनन्येप स्मरशरसतान भिमुलावल्याश्चर्यमिति भाव । अाणहिनपरेरविच्छिन्नतुपारासाररवग्यन्त करणानि पान्यहदयानि सीमन्तान्दिदारयन् । हेमन्तस्त्रमयो हेमन्तकाल समुत्रा म्भत विजृम्भितोऽभूत् ।। यत्र कान्ता न पश्यन्ति शान्ता चिरवद्धिना। निशावसाननेला च वेला च व्यसनाम्नुधे ॥ १४ ॥ यति । चन पलिहेयन्ते विरहवदिना विनियोगामिना सानार निपादिता पान्ता लियो निशानसामवेला रजनीविरामपाल व्यसनाम्बुध? सत्तागरस्य वेश कूच न पश्यन्ति ।दु सदविरह वेदनावशात्तयोस्त्रयानवधिमीन प्रतीयमानवादिनि । भाव । 'अध्यम्युविकृती चेला काल मर्यादोरपि' श्लगर । मन वेलयोरुभयोरप्रिय प्रकृतयोरैलादर्शनक्रियारूपधरीताम्येनीपम्यस्य गम्यमानत्वालेवपतगोचरा गुरू . योनिता ।। तव पर्णशालामध्यमध्यासीन लक्ष्मणामजमपैरासाइशूर्पणग्या । सति । वन म-चे। शूर्प शोनिवभावनम् । 'नलिपिशव पायो । शूर्पण शोणितभानगेन गज्ञादिसावया नयीत्रात सवतीच पणला । हा शर्मा- पायणि नजानि यसमा सा शूर्पणखा नाम राषची रावणखसा । 'पूर्वपदासज्ञान- मग ' इति गलम् । 'नसनमात्मज्ञायाम्' इविन टीपू । पर्णमालामप्यम् । मध्य इत्यर्थ । 'अधिशस्वस्थासा धर्म' इति वमत्वम् । षष्याचीनमधिष्टियम् । 'ईदार ' इवीकार । लक्ष्ममापन रामसुनसलाद प्राप । कामावरतयेति भाव । भाविकरणक्षतामणमहश द्रष्टव्यम् ।। तस्मिनम्भितोष्णस्तनतटदायवाहीनसहारकाले काले प्रलियधाराकवचितगगनाभोगदिक्चकवाले । कामाग्धा राक्षसी सा पतिमतिमतमोबिलीप्राणनाथे लक्ष्मीलीलारविन्दे नबपिशितधिय तन्बती श्येनिकैव ॥१ तसिन्निति । प्रलयादागत पापम् । 'दत आगा' इलाम् । 'कश्यान नपु- प्रलयाना यादेरिस' वि अशम्दस्पेमावेश । प्रालेयधारामिनाहारासार राषित चएससमाजे पाठ