पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । १७५ यावेतो गगनामोयो गगनपिधारो दिक्चस्वाल दिमण्डल च पर तस्मिस्तथा। 'चरवाल तु मदरम्' इत्यागर । बा एकोम्मितोष्ण प्रशोम स्तनतट कुचन- बदल यासा सामिपितामिवंचूमिहीना विहीचा विद्युत । विरहिण हल । तेषा

मशरकारे प्रल्पकारे । अभवा वेषा सहारे सहरण कियागा काटे कृतान्नापे।

तान्तानेहरा काल' बनर । 'हसन्ती चहमन्ती च हसम्ती बामदोचनाम् । हमन्ये ये न सक्न्ते ते नरा देववनिता ॥' इति वचनाहिरहिननमारव इव्यथ । तसिफारे हेगन्तसगये। कानेनान्धा विदेशिन्येलर्थ । सा पूर्वोच्च राक्षसी शर्षणा । 'जारबीविषयादवोपधाय' इन कीम् । एमालीपारविन्द विहार पो, लीलया परचम वा । नवपिशितषिय नूतनमार ितन्वती वर्षती । गादग्धति प्रापुनील । पिशित तर मासम् दलमर । नपाइण जिलो सादनाथमिसनमन्तव्यम् । इसनेत्र स्वनाशनेव । पीमा नेवि शेष । श्येनो गृध्र आतीय कपिलादिसगरमाही पाबविशेष । 'चातरली- इयादिना कीम् । तत खाक । 'केण' इति इस । मेशिल्प्राणनाधै तीत्यवङ्गने धीरामे । एवे- नास्स सभोगाई रूपनारायन्ताभाव सूच्चन । परिमति पतिय में भूयानिति बुद्धिगतनोदररोत् । पतिलेना दिलथ । निरा रीचारविन्दे मासद्धिदिन अर्पणया श्रीरामे नियतममुनि आरेत्ययं । अथदा राक्षसी श्येनिया मीतला- रविन्दे पिशितापयामिल पिलीप्रागनाथे ऽतिनाति इन्धती निदबाना सता अत नोए। वरणमिति शेष । ल में पविभवति रामनवोदिलय । उपमारकर । राधारविन्दे निगाया पिशितान्युश्यम्घनाडान्तिममानेन भूतीयते । सम्भ- गट्टतम् । एक्षण तृकम् ॥ ततस्तेन जानकीजानिरिति जानीहि अनमिम ममानुजमसिमनु नौठमयालमयराषियुक्त युक्तमाश्रयितु तवेति गमेण प्रत्यास्याता सौमित्रिमुपेत्य यथामनी पितमभापत 1 तत इति । रात पबिन बरणानन्तरम् । इममैन दनम् । मामित्सर्थ । तस्या- परिशमहिमाबिसययोतना अनिवदेन निर्देश । जानकी जनमहाराजपुनी जाचा या जान की राति शीतपनि । 'जाग्या नि' इति निदेश । इस भाग्यवादिनी महापुलपयतेच सनिहिता नम भार्या, निसर्गतो चपडीमतशीर, उस्ममाम त्वतरणमध मिति भाव । इति जानीहि । वानीपतिनबसुप्यति प्रा- नीतिकोय । परमार्थच दरारथनन्दनरुयेण जननाचनाम् । दुनियहविपरिनाल- ना रानपुनलेनापतीय इल। इस मानद । सांतारूपिण्या स्थम्या पत्रि श्रीमहाविष्णु । वधा राक्षससहर्मिणोंने राक्षसीचरण युकामति भाव । यदि जापीहै। तत्र लिमिलारामाह-गुमनापि सम हास्य वर्तव्य पटिल विना' इत्यादिन्यादेन । मातृविषयमपि पारोहाच प्रमोनबरामोन्मणविषयलेन अपरया- मारप्रयागफैखात्पर्यण नितिप्रतिपादय शिटशन्दै , प्रलोभनाथमुत्तरमनुभाषते- 'जगनमुम्' इति पाठ २ बर मला 'इपि पाइ