पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
14
चम्पूरामायणम् ।


तेन सह शरणमिति शाहधन्यानं मन्याना भानाविधप्रस्तुतस्तुतय झीयम्बुपशिमासेदु ।  सन्धिति । तदन्वारम्भानन्तर विराहरणाय एनिभांगनाहा बरणी यत्ताप- तरफा भुग प्रत्यागता शनिसप्रमुखा इन्द्राधा राच गीर्वाणया देवगणाश्चतुर्मुखाय बनाये दागुखमा रावणम्प साप जोशदण्ज ते' । 'स प्रताप प्रभावश्च यत्तेन योशएशन' यमर । स एव मोमोषणा मीनजनितसंगपोन गत्वारोपण दाइ । 'इप दाई' इति भातोल्युर । लदाय विशय जैन सह नर्मुखेन सारम् । कम विकार हाई धनुम्य त शानधन्वान श्रीमहाविष्णम् । 'धनुपञ्च इत्यनटा- देश । तद्धिनासभामा । पारण रक्षितारम् । 'शरण गृहरक्षिपो' इत्यमर । इति भन्याना अध्यनानी । शरणपदस बमत्वेऽपि निपातेनेति शब्देनानिहितावान वित्तीय । तिटासुपसरयानम्योपलक्षणत्वात् । याह यामन ---"निपातेनाप्यमिहिते कमणि न पर्मविभक्ति परिगणनस्य प्रायिकत्यात्' इति । नानाविधा बहुमहारा प्रस्तुहासोनिता लुतय सोनाधि योगा ते तघोका । बारा मानाविध यथा तथा प्रस्तुत उपमान्ता रतुतमो येषा वे तोफा रान्त क्षिरानुराम राणमासेदु । श्रीमहाविष्णों क्षीराविधायित्वा गतीर प्रापुरियर्थ । भम्पुरोशिशब्दम्य पार्गवपर- लाजानानारायोगापेक्षाया बिलौदीति गीमासम्म । एवमुगरमापि इष्टव्यम् । पल विदारयणल्मनसादने' इवि धादोरिट् ।  आप निमि कुल्वैन श्रीमहाविष्णु अपयाही-

सतापनि सकलजगता शाईचापामिराम
लक्ष्मीपिपुलसितमतसीगुच्छसच्छायकायम् ।
चैकुण्ठयारय मुनिज़ममनथातकाना शरण्यं
कारण्याचे विदशपरिपत्कालमेघ ददर्श ॥ १३ ॥

 सतापानमिति । राफ्लनगता समत्तलोगना भताप तापमानित ग्रीमान दिजनित च सगर हन्ति नाशययानि सत्तापाम् । 'हो हन्ले - रति उत्तम । शाईनेच चापभिवधनुरोनाभिराम मनोहम् । समीरेव विधुयादाभिगी तया लमित लगन्दम् । क िक । 'गतिशुद्धि-' इलादिनने चकाराद्वर्तमानाथ वात् । बातमी नाम धानापरपायो क्षविशेष । अतसी सामा लामा इलामर । तस्या गुच्छरय पुष्पस्तनाम्प समा छाया कान्तिस्य ताश छायो देहो अग्य तगित्यु- पमा । 'छाया वनात कान्ती करती । 'रामानस्य च्छन्दारी-' इत्यादि सूझे सनानपेति योगविभागासमारी । छायादिषु रामानशब्दप सभाल । मुनयों मननशीलस्त एव'जनावेगा मनास्मैव शतना पशिविशेपास्चेषा परणे रक्षणे साधु शरण्यम् । 'सर्वसहापवितमम्बु न चातरानाग इलादिना वेषा तदेक्शरण स्वादिति भात । 'तन साधु इति यात्रलय । अपा समूह आपन् । 'सस्प समूह' इल्पर । पारम्प दयेष आप अस्प तम् । अथवा गरुश्यमेवापो अस्म न सापापम् । पहनानाविध' इति पाठ