पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ चम्पूरामायणम् । मरेत्यादिना । ममान सोदरम् । गत व रचन । सौशील्पसौन्दर्यापिभिमतुल्य मिलर्थ । मनुजानाविकान्तमतिमनुजम् । “असाश्य कान्ताय द्वितीयया' इव समास । तलबल यस्य ताम् । अमानुपाहुपरानमशानिमित्वर्य । पात तरुणम् । रतिदानमिति यापन । भवलावियुफमनूरभार्यममनिहितमा या । ' भार्यापेक्षिणभित्यौं । सा च चमेव भाषेप्यनीति भाप । इंश रक्षागमापिट भातिलानुवर्तितु तब युफमनुहमगिरि परिहासाशुकूल प्रावीविकोऽयं । अन्तरा शायस्तु-ममाना गंशीरादिना मत्सम ब्रह्मचारिणमिलायं । अमिनुन पुर पोतमो विष्णुरिति यावत् । तस्यैव भुजबल चहा तम् । विधानस्यपराकननित्यद बालोऽनिनकी न मयतीखबारस्तम् । निवेमिनपिलध । अवलयनियुक परदासर महाविशन्यम् । एकपलीजतमिलव । आनविन चुतामिति कायु । न युक्तमित्व मलनेन प्रभारेण रामेग प्रत्यापश्चाता प्रयुक्त निराधता या सार्पणखा सैनिक मुपेत्य । दासर्यानमिनाया श्रीरामवचन खाकूलमेव मन्वाना मन्दबुद्धिरिए दमपारागीर गलेल्यप । मपितमनतिमत्म्य यथामनीषितम् । यावरभिराप गिल्थ 1 अभापत का परिग्रहालवाचत । 'यथासाये इलव्ययीभाव । 'दक्षा राश्यवीप्याथपदार्पनवित्ति' इलभिवानान् ।। तत शिमिशत मार- तेनापि भद्रे । तस्यार्यस्य दासोऽहं दासभा पदमनाय नन्वार्यापी फुलजातायास्तसासमेव भी । तेनेति । गढ़े है कल्यापि, आर्थस्य श्रेष्ठस्य तस्य धीरानस्य अशा प्रथमत- रूसाह दासो मुल्ल । मत बरनावा या सम्रा माया कति यावत् । नार्या बना । 'नारी सीमान्तनी धू' इत्यार । दासभार्यपद मृत्वमारिया नम् । राधाभूतवमीलय 'पद व्यभित्रा स्थान माष्ट्रियस्तपु'इलयार सिगार्य नन्धयु सछ। यो भूश दागिय गन्तुमसाप्रतमिसधैं । तनायर पातमायें श्रीराम्नेग मजेचा प्रामुपा । यार्याया आर्यभजन युति भिखाराम् । वा खदायतु विरुद्धलक्षपाया अपदेन हे समजले कुनवासरे। अनमरे मझवशब्दप्रयो गहत,। 'अमरेजाचे सर्वभद् आदम्' इल्मा दिपयोगपशव्यम् । झापस श्रेय श्रीरामस्य भागा खमेव गविष्यतीति भार । ईश समयमाभचिनु भार्यालेनानु पतित दब चुक्तरूपमिति परिहासात प्रातीतिकोऽप । सधबिनावभीनस्य तल तिल आरामख श्रीमाविष्वर पिणोऽट दासो भव । श्रीविष्णुरूपाराम भकामनालन्तपावन इलय । अद गुलशन्ताया भवल्ला नापी दाराय श्रीविष्ण, भझम्प मापाया यत्पद तवरणमयुताम् । सुम्यान्दोलिकारोणपातिवादिल । सम्पात विष्णुरूप राममेत्र भजेथा शरण गच्छे । यत इंगपकारिणी सत्त भविष्यसीलर्थ ॥ 'तुझसमूगाया ' ही पाऊ २न तरम् चयधिक चिर