पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरण्यकाण्डम् । श्रेफरसचा भयानकनाननसचाराचतुरा विहाय बैदेही तत्रभवती. मेधासी परिग्रहीष्यतीति लक्ष्मणेनाभिहिता बीतमति सा तदीयं धेचनमनुमतममनुत। __ अरेति । न 'गुरु गपि गम हास्यम्' रसादिनमान श्मण औरतम माना- सामपि परिराल यु नु अमरतत्त्व नवचिदन्न एल भयानके अपार बापने राचाराचतुरा सचारमाराचाम् । यहा उचारेगाचतुरा विठ्ठलान् । पनवास प्रतिवन्धभतामिलय । इसी विदेहरातपुत्रीय । न । सदेहराजपुतीम् । अत एवं दृश्यनानिलयं । अनुदरा पन्या, अरवण यगम्' इगदिमाप्यारवचन धी- पदालाचिननोऽप विशद । निपातनामयानामनेगथत्वाहिदहशन्दोऽय रान- विशेषन राजपुनोविशेष काल तुनोत्तानविशेषगरशिष्टेति भाव । इसी सीना- मपहाप पकना । तजभवी लामेच । पूनियर्थ । 'श्तराभ्योऽपि परयो दति प्राक्दिशीयार रखन । 'सुसमा इनि रामाः । 'उगिरान' पति थी। "नि ता- भाग्यमानमवानप' इति यादव । असा श्रीराम परिग्रहीन्यति लामध्य- तीत प्रतीगिकोऽध । वस्तुतस्तु अकरमच्या प्रसादया बिबिधमाननसचारेपा चतुरा पीडिताम् । मामारीमिजय । यहा तसचारगीरमिल्लष । पीरवस्व कुरीमिति भाष । दिहरानपुना जनमहारानकम्प महारगुना , रिशिष्ट देहरा पुनीम् । अतएव टायनी वहमाननीगा सीगम् । एता चार- सरकार नेनारियाना मिल । बिराय कठोरता कुलरियानात दायिनया गानाइरसचारतपरा रापसीरवनार मा चिनारा नानप मनभवना रिवर-नायाऽपूज्या परिणामारी रखा पारग्रापतीति पार । न परिटीप्य वस । लेपारेण वेन रुक्ष्मणनाभिहिता मदुका हती। बीन. नति पारेरामा पानतिया नएनुद्धि सा पणखा नदीया काणीउपचन्मनुमत ननुल्ममनुला पतगजरानमनिपारम्प विरोधगया मनगाग्दा पनि हेनुचात्पदाधना राज्यनिमल कर ।। तत मा किनकरोदिसत आर- दार यात्मनयुग्मनिरीक्षणक्षणसमाकुलवुद्धिरिय दधौ । जमयलममस्थितशाहरभ्रमगतागतग्विषनीवशाम् ॥ १६ ॥ उदारधेति । दरखामासुग्मन्य रामरममा नरीमनवप्न दर्शनोरमन समायुग मधमा थुकिया ता । अन्यो रनर भवामीत. दोनयमनलागले- बर्ष । 'दिन्याचारस्थित घरदिपोत्गयो ठाण' इदमर । इप इनसा । ने • पते पूरे च उपवर । भन भादात्तो निलम् इति पृथपस्नपरनादेव निय सिदे पुननियन्वयनपानम्यातिरिषष उमादाभान उभपशम्पपयोग एवं 'म पनि पार २"रिदित निरीि वरीयत उ १ वचनमानु' पनि पार ४ समुत्थिन ' इति पाठ १६च-रा-