पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । कीवात्तापरणेळया-बुगन्धत्तीमल्लप । 'तु काममनसोरपि' इति तानो मगर छोप । अगुलमो दुर्लभो भो विषप धीरमसभोगत्यास प्रार्थनापत रामास- याजापानुरामो बहुल पामोऽनिलारो यसानाम् । मुर्खतनासन्तालयामापाद्ध पीमिवध । 'कामोऽभिलापरूपय' इत्पनर । अत एवानाच दुधिमणी हा पूर्वोका- दामसमगिनी रापणनु त सामिनिलमण गन पाणी यम्प रा राबणि रया दब गन् । 'राहन्युपमान-'इलादिना बहुप्रीहि । 'पटरप्पा पग पर निष्ठा साम्य भवन' इति बनान्पाणिशब्दम्य परनिपात । शिवा निरय । अल म्यवस्तुवाम- विशेष काम , तदभावान्मर प्रदान कोष, पादाभानामगधिकोऽहमति हल चोर की योनिमानोऽसानहमरमा । 'अहमहमिका स्यात्परपर ग भवलबार इसनर । अहमिवि विभत्रि-परिपक्मयम निजातिम् । तस्म गीप्साया दिवसी । सहाया पचप पूषोदरादि वाठिी गुभूतिचर । त्या अल हमिषा थाना प्रेझता परिटउत्ताम् । दामविबरयो सवितायेन सदत्वादिति भात्र । आयलाना दीपांन्याम् । तस्याः शर्पण थासानिलगा निश्वासमारताना वरसा क्लेभ रहला वा । 'तर प्रदरहता इसभिवादात् । मार्गस्य विस्तारला विस्तारनि पामरत रत्तवान् । सरचितमाग हिलारसा युकवादिति गान । श्रीरामारमा सोन त पाचिन चिन्मेदेखघ । तम्याराथन प्रायश्चित्तवाशित भाव । एरोन पिठेदोऽपि लक्ष्यते । म र श्रीरामपणम्-'इस्युक्त्वा रमणसवा कुली रामस्य पश्यत । उद्दल या चिन्द नगर मद्यारट दी। अन नारी पठेदारूपारणप्रस्तुतेनैव मार्गनिमारस्पस्यमाण गम्पन इति पार्यायोचिटमार । 'कारण पते पर प्रस्तुशामायणना 1 प्रस्तावेन रुबन्ध तापायतिरिष्यते ॥' इति रमणार ततस्तम्या निकृतकर्णनासिकाया कनीयस्या परिभय यदने बचने च पा श्रुत्वा च जनस्थानपी समरमुखमुणरः परश्यतुई- शससंसरयाकशाख चतुर्दशाध्यक्षरक्षित रक्षोपल' रामलक्ष्मण शिक्षु मेययामास। सन इति । तलनारम । जनधान नाम दरपमध्यमपदेशाला वतिनु शीरमस्यास्तीत जनधानव। । बदमिर इलर । नान्को ये णिनिप्राय । सगरम रणा मुखर, सिहनादाइम्बरत पर : रणार इत्यर्थं । जरो नाम रावसाधिपति । निए हिश पवासिर सम्पायाभूनाथा पगीयग्या अनाथावस्या अपेपरसादा परिगव कानासिरन्द नरल भर बदने ववने च रष्टा भुला च। गपने इष्टवा पंचगे श्रुषा इति यथारममायमसर बाल्बार । तदनन्तरगेट- शर्पणमा दसमीप गला प्रत्यक्ष समुजमा प्रदर्ष श्रीरामरणक्यान कवितत्वादिति भाप । वरन इसन अपाडाने बचप्पभिरविवषापा सानी। रामल सग जिपूक्षतुमिच्छ मन् । यह सचन्ताइपत्यय । पतुर्दशा- साखसरूप रवि पाठ